NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 11 पुष्पोत्सवः

NCERT Solutions Class 6 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 11 पुष्पोत्सवः has been provided here to help the students in solving the questions from this exercise.

एकादशः पाठः – (पुष्पोत्सवः)

अभ्यासः

1. वचनानुसारं रिक्तस्थानानि पूरयत- (वचनानुसार रिक्त स्थान भरिए) 

एकवचनम् द्विवचनम् बहुवचनम्
यथा – मन्दिरे मन्दिरयोः मन्दिरेषु
असवरे ______ ______
______ स्थलयोः ______
______ ______ दिवसेषु
क्षेत्रे ______ ______
______ व्यजनयोः ______
______ ______ पुष्पेषु

उत्तर – 

एकवचनम् द्विवचनम् बहुवचनम्
असवरे अवसरयोः अवसरेषु
स्थले स्थलयोः स्थलेषु
दिवसे दिवसयोः दिवसेषु
क्षेत्रे क्षेत्रयोः क्षेत्रेषु
व्यजने व्यजनयोः व्यजनेषु
पुष्पे पुष्पयोः पुष्पेषु

2. कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत- (कोष्ठकों में दिए गए शब्दों में उचित पद चुनकर रिक्त स्थान भरिए)
(क) ________ बहवः उत्सवाः भवन्ति। (भारतम्/भारते)

(ख) ________ मीनाः वसन्ति। (सरोवरे/सरोवरात्)
(ग) जनाः ________ पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)
(घ) खगाः ________ निवसन्ति। (नीडानि/नीडेषु) ङ्के
(ड) छात्राः ________ प्रयोग कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)
(च) ________ पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)

उत्तर –
(क) भारते बहवः उत्सवाः भवन्ति। (भारतम्/भारते)

(ख) सरोवरे मीनाः वसन्ति। (सरोवरे/सरोवरात्)
(ग) जनाः मन्दिरे पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)
(घ) खगाः नीडेषु निवसन्ति। (नीडानि/नीडेषु)
(ङ) छात्राः प्रयोगशालायाः प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)
(च) उद्याने पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)

3. अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत- (निम्नलिखित पदों के आधार पर सार्थक वाक्य बनाइए)

वानराः वनेषु तरन्ति
सिंहाः वृक्षेषु नृत्यन्ति
मयूराः जले उत्पतन्ति
मत्स्याः आकाशे गर्जन्ति
खगाः उद्याने  कूर्दन्ति

उत्तर – 
(क) वानराः वृक्षेषु कूर्दन्ति।
(ख) सिंहाः  वनेषु   गर्जन्ति।
(ग) मयूराः उद्याने नृत्यन्ति।
(घ) मत्स्याः जले तरन्ति।
(ङ) खगाः आकाशे उत्पतन्ति।

4. प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए)

(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?
उत्तर – जनाः पुष्प व्यजनानि योगमाया मन्दिरे बख्तियारकाकी इति अस्य समाधिस्थले अर्पयन्ति।

(ख) पुष्पोत्सवस्य आयोजन कदा भवति?
उत्तर – पुष्पोत्सवस्य आयोजन ऑक्टोबर्मासे भवति।

(ग) अस्माकं भारतदेशः कीदृशः अस्ति?
उत्तर – अस्माकं भारतदेश: उत्सवप्रियः अस्ति।

(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?
उत्तर – पुष्पोत्सवः ‘फूल वालों की सैर’ इति नाम्ना प्रसिद्धः अस्ति।

(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?
उत्तर – मेहरौलीक्षेत्रे योगमायाः मन्दिरम् बख्तियारकाकी इति अस्य समाधिस्थलम् च अस्ति।

5. कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत- (कोष्ठक में दिए गए शब्दों में उचित विभक्ति लगाकर वाक्य पूरे कीजिए)
यथा – सरोवरे मीनाः सन्ति। (सरोवर)

(क) ________ कच्छपाः भ्रमन्ति। (तडाग)
(ख) ________ सैनिकाः सन्ति। (शिविर)
(ग) यानानि ________ धावन्ति। (राजमार्ग)
(घ) ________ रत्नानि सन्ति। (धरा)
(ङ) बालाः ________ क्रीडन्ति। (क्रीडाक्षेत्र)

उत्तर –
(क) तडागे कच्छपाः भ्रमन्ति (तडाग)

(ख) शिविरे सैनिकाः सन्ति। (शिविर)
(ग) यानानि राजमार्गे चलन्ति। (राजमार्ग)
(घ) धरायाम् रत्नानि सन्ति। (धरा)
(ङ) बालाः क्रीडाक्षेत्रे क्रीडयन्ति। (क्रीडाक्षेत्र)

6. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (चुनकर रिक्त स्थान भरिए)

पुष्पेषु गङ्गायाम् विद्यालये वृक्षयोः उद्यानेषु

(क) वयं ________ पठामः।
(ख) जनाः ________ भ्रमन्ति।
(ग) ________ नौकाः सन्ति।
(घ) ________ भ्रमराः गुञ्जन्ति।
(ङ) ________ फलानि पक्वानि सन्ति।

उत्तर –
(क) वयं विद्यालये पठामः।

(ख) जनाः उद्यानेषु भ्रमन्ति।
(ग) गङ्गायाम् नौकाः सन्ति।
(घ) पुष्पेषु भ्रमराः गुञ्जन्ति।
(ङ) बालाः वृक्षयोः फलानि पक्वानि सन्ति।

NCERT Solutions for Class 6 Sanskrit (Ruchira)

 

NCERT Class 6th Solution 
NCERT Solutions Class 6 English
NCERT Solutions Class 6 Hindi
NCERT Solutions Class 6 Maths
NCERT Solutions Class 6 Sanskrit
NCERT Solutions Class 6 Science
NCERT Solutions Class 6 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 6 Sanskrit