NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 10 कृषिकाः कर्मवीराः

NCERT Solutions Class 6 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 10 कृषिका: कर्मवीरा: has been provided here to help the students in solving the questions from this exercise.

दशमः पाठः- (कृषिकाः कर्मवीराः)

अभ्यासः

1. उच्चारणं कुरुत- (उच्चारण कीजिए)

सूर्यस्तपतु जीर्णम् शीतकालेऽपि
वारयितुम् ग्रीष्मे सस्यपूर्णानि
पदत्राणे कण्टकावृता क्षुधा-तृषाकुलौ

उत्तर – छात्र स्वयं उच्चारण करें।

2. श्लोकांशान् योजयत- (श्लोकांशों का मिलान कीजिए)

क          ख              
गृहं जीर्णं न वर्षासु तौ तु क्षेत्राणि कर्षतः।
हलेन च कुदालेन या शुष्का कण्टकावृता।
पादयोर्न पदत्राणे सस्यपूर्णानि सर्वदा।
तयोः श्रमेण क्षेत्राणि शरीरे वसनानि नो।
धरित्री सरसा जाता वृष्टिं वारयितुं क्षमम्।

उत्तर – 

गृहं जीर्णं न वर्षासु वृष्टिं वारयितुं क्षमम्।
हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।
पादयोर्न पदत्राणे शरीरे वसनानि नो।
तयोः श्रमेण क्षेत्राणि सस्यपूर्णानि सर्वदा।
धरित्री सरसा जाता या शुष्का कण्टकावृता।

3. उपयुक्तकथानानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत- (उपयुक्त कथन के सामने ‘आम्’ और अनुपयुक्त कथन के सामने ‘न’ लिखिए)

यथा – कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। आम्
कृषकाः हलेन क्षेत्राणि न कर्षन्ति।
(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति।
(घ) शीते शरीरे कम्पनं न भवति।
(ङ) श्रमेण धरित्री सरसा भवति।

उत्तर – 

(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। आम्
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति। आम्
(घ) शीते शरीरे कम्पनं न भवति।
(ङ) श्रमेण धरित्री सरसा भवति। आम्

4. मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत- (मञ्जूषा से समानार्थक पद चुनकर लिखिए)

रविः वस्त्राणि जर्जरम् अधिकम् पृथ्वी पिपासा
वसनानि ________
सूर्य ________
तृषा ________
विपुलम् ________
जीर्णम् ________
धरित्री ________

उत्तर – 

वसनानि वस्त्राणि
सूर्य रविः
तृषा पिपासा
विपुलम् अधिकम्
जीर्णम् जर्जरम्
धरित्री पृथ्वी

5. मञ्जूषात: विलोमपदानि चित्वा लिखत- (मञ्जूषा से विलोम पद चुनकर लिखिए)

धनिकम् नीरसा अक्षमम् दुःखम् शीते पार्श्वे
सुखम् ________
दूरे ________
निर्धनम् ________
क्षमम् ________
ग्रीष्मे ________
सरसा ________

उत्तर – 

सुखम् दुःखम्
दूरे पार्श्वे
निर्धनम् धनिकम्
क्षमम् अक्षमम्
ग्रीष्मे शीते
सरसा नीरसा

6. प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए)
(क) कृषका: केन क्षेत्राणि कर्षन्ति?

उत्तर – कृषकाः हलेन कुदालेन च क्षेत्राणि कर्षन्ति।

(ख) केषां कर्मवीरत्वं न नश्यति?
उत्तर – कृषकाणां कर्मवीरत्वं न नश्यति।

(ग) श्रमेण का सरसा भवति?
उत्तर – श्रमेण पृथ्वी (धारित्री) सरसा भवति।

(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
उत्तर – कृषकाः सर्वेभ्यः शाकम्, अन्नम्, दुग्धम्, फलम् च यच्छन्ति।

(ङ) कृषकात् दूरे किं तिष्ठति?
उत्तर – सुखम् कृषकात् दूरे तिष्ठति।

NCERT Solutions for Class 6 Sanskrit (Ruchira)

 

NCERT Class 6th Solution 
NCERT Solutions Class 6 English
NCERT Solutions Class 6 Hindi
NCERT Solutions Class 6 Maths
NCERT Solutions Class 6 Sanskrit
NCERT Solutions Class 6 Science
NCERT Solutions Class 6 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 6 Sanskrit