NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 1 शब्दपरिचय: – I

NCERT Solutions Class 6 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 1 शब्द परिचय: – I has been provided here to help the students in solving the questions from this exercise.

प्रथम: पाठ: – (शब्दपरिचय: – I)

अभ्यासः

1. (क) उच्चारणं कुरुत – (उच्चारण कीजिए)

छात्रः  गजः  घटः
शिक्षकः  मकर:  दीपकः
मयूरः  बिडाल:  अश्वः
शुकः  मूषक:   चन्द्रः
बालकः  चालक:  गायक:

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत- (चित्रों को देखकर शब्दों का उच्चारण कीजिए)
NCERT Class 6 Sanskrit Solution

2. (क) वर्णसंयोजनेन पदं लिखत- (वर्ण जोड़कर पद लिखिए) –

यथा –

च् + अ + ष् + अ + क् + अः = चषकः
स् + औ + च् + इ + क् + अः =
श् + उ + न् + अ + क् + औ =
ध् + आ + व् + अ + त् + अः =
व् + ऋ + द् + ध् + आः =
ग् + आ + य्+ अ + न् + त् + इ =

उत्तर : –

च् + अ + ष् + अ + क् + अः = चषकः
स् + औ + च् + इ + क् + अः = सौचिकः
श् + उ + न् + अ + क् + औ = शुनकौ
ध् + आ + व् + अ + त् + अः = धावतः
व् + ऋ + द् + ध् + आः = वृद्धाः
ग् + आ + य्+ अ + न् + त् + इ = गायन्ति

(ख) पदानां वर्णविच्छेदं प्रदर्शयत- (पदों का वर्ण-विच्छेद प्रदर्शित कीजिए)
यथा – ल् + अ + घ् + उः

सीव्यति =  __________
वर्णाः =  __________
कुक्कुरौ =  __________
मयूराः =  __________
बालकः =  __________

उत्तर : –

सीव्यति = स् + ई + व् + य् + त् + इ
वर्णाः = व् + अ + र् + ण् + आः
कुक्कुरौ = क् + उ + क् + क् + उ + र् + औ
मयूराः = म् + अ + य् + ऊ + र् + आः
बालकः = ब् + आ + ल् + क् + अः

3. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- (उदाहरण देखकर रिक्त स्थान भरिए)
यथा –

चषकः चषकौ चषकाः
______ बलीवर्दौ ______
शुनकः ______ ______
______ ______ मृगाः
______ सौचिकौ ______
मयूरः ______ ______

उत्तर : –

चषकः चषकौ चषकाः
बलीवर्दः बलीवर्दौ बलीवर्दाः
शुनकः शुनकौ शुनकाः
मृगः मृगौ मृगाः
सौचिकः सौचिकौ सौचिकाः
मयूरः मयूरौ मयूराः

 

4. चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- (चित्रों को देखकर संस्कृत पद लिखिए)
NCERT Class 6 Sanskrit Solution
NCERT Class 6 Sanskrit Solution

उत्तर : –
NCERT Class 6 Sanskrit Solution

5. चित्रं दृष्टवा उत्तरं लिखत- (चित्र देखकर उत्तर लिखिए)
NCERT Class 6 Sanskrit Solution

उत्तर : –
NCERT Class 6 Sanskrit Solution

 

6. पदानि संयोज्य वाक्यानि रचयत- (पदों का मिलान करके वाक्य बनाइए)
गजाः – नृत्यन्ति

सिंहौ – गायति
गायक: – पठतः
बालकौ – चलन्ति
मयूराः – गर्जतः

उत्तर:
गजाः – चलन्ति।

सिंहौ – गर्जतः।
गायकः – गायति।
बालकौ – पठतः।
मयूराः – नृत्यन्ति।

7. मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से पद चुनकर रिक्त स्थान भरिए)

नृत्यन्ति गर्जतः धावति चलतः फलन्ति खादति

(क) मयूराः ______।
(घ) सिंहौ ______।
(ख) गजौ ______।
(ङ) वानरः ______ ।
(ग) वृक्षाः ______।
(च) अश्वः ______।

उत्तर:
(क) मयूराः नृत्यन्ति

(घ) सिंहौ चलतः
(ख) गजौ फलन्ति
(ङ) वानरः गर्जतः
(ग) वृक्षाः खादति
(च) अश्वः धावति

8. सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत- (सः, तौ, ते – इन में से उचित सर्वनाम पद चुनकर रिक्त स्थान भरिए)

यथा- अश्वः धावति। सः धावति।
(क) गजाः चलन्ति। ____ चलन्तिः।
(ख) छात्रौ पठतः। ____ पठतः।  
(ग) वानराः क्रीडन्ति। ____ क्रीडन्ति।
(घ) गायकः गायति। ____ गायति। 
(ङ) मयूराः नृत्यन्ति। ____ नृत्यन्ति।

उत्तर :-

(क) गजाः चलन्ति। ते चलन्तिः।
(ख) छात्रौ पठतः। तौ पठतः।   
(ग) वानराः क्रीडन्ति। ते क्रीडन्ति।
(घ) गायकः गायति। सः गायति।
(ङ) मयूराः नृत्यन्ति। ते नृत्यन्ति।

NCERT Solutions for Class 6 Sanskrit (Ruchira)

 

NCERT Class 6th Solution 
NCERT Solutions Class 6 English
NCERT Solutions Class 6 Hindi
NCERT Solutions Class 6 Maths
NCERT Solutions Class 6 Sanskrit
NCERT Solutions Class 6 Science
NCERT Solutions Class 6 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 6 Sanskrit