NCERT Solutions Class 10 Sanskrit (Shemushi Part – II) Chapter 5 (जननी तुल्यवत्सला)

NCERT Solutions Class 10 Sanskrit (Shemushi Part – II)

The NCERT Solutions in Sanskrit Language for Class 10 Sanskrit (Shemushi Part – II – शेमुषी द्वितीयो भाग:) Chapter – 5 जननी तुल्यवत्सला has been provided here to help the students in solving the questions from this exercise. 

अध्याय 5 – जननी तुल्यवत्सला

अभ्यासः

1. एकपदेन उत्तरं लिखत –

(क) वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?
उत्तर – कृषकः

(ख) वृषभः कुत्र पपात?
उत्तर – क्षेत्रे

(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?
उत्तर – मातुः

(घ) कयोः एकः शरीरेण दुर्बलः आसीत्?
उत्तर – बलीवर्दयोः

(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?
उत्तर – प्रवर्ष:

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कृषक: किं करोति स्म?
उत्तर – कृषकः क्षेत्रकर्षणं करोति स्म।

(ख) माता सुरभिः किमथम् अश्रूणि मुञ्चति स्म?
उत्तर – भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।

(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?
उत्तर – सुरभिः इन्द्रस्य इदम् उत्तरं ददाति-” भो वासव! पुत्रत्य दैन्यं दृष्ट्वा अहं रोदिमि।”

(घ) मातुः अधिका कृपा कस्मिन् भवति?
उत्तर – मातुः अधिका कृपा दीने पुत्रे भवति।

(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
उत्तर – इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं प्रवर्ष कृतवान्।

(च) जननी कीदृशी भवति?
उत्तर – जननी सर्वेषु अपत्येषु तुल्यवत्सला परं दीने पुत्र कृपाहदया भवति।

(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तर – अस्मिन् पाठे सुरभिसुराधिपइन्द्रयोः संवाद: विद्यते।

3. ‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदौः कुरुत –

क स्तम्भ  ख स्तम्भ
(क) कृच्छ्रेण  (i) वृषभः
(ख) चक्षुभ्या॑म  (ii) वासवः
(ग) जवने  (iii) नेत्राभ्याम्
(घ) इन्द्रः  (iv) अचिरम्
(ङ) पुत्राः  (v) द्रुतगत्या
(च) शीघ्रम्  (vi) काठिन्येन
(छ) बलीवर्दः  (vii) सुताः

उत्तर – 

(v) द्रुतगत्या

क स्तम्भ  ख स्तम्भ
(क) कृच्छ्रेण  (vi) काठिन्येन
(ख) चक्षुभ्या॑म  (iii) नेत्राभ्याम् 
(ग) जवने  (v) द्रुतगत्या
(घ) इन्द्रः  (ii) वासवः 
(ङ) पुत्राः  (vii) सुताः
(च) शीघ्रम्  (iv) अचिरम्
(छ) बलीवर्दः  (i) वृषभः 

4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) सः कृच्छ्रेण भारम् उद्वहति।
उत्तर – सः केन/कथम् भारम् उद्वहति?

(ख) सुराधिपः ताम् अपृच्छत्?
उत्तर – कः ताम् अपृच्छत्?

(ग) अयम् अन्येभ्यो दुर्बलः।
उत्तर – अयम् केभ्यः/ केभ्यो दुर्बलः?

(घ) धेनूनाम् माता सुरभिः आसीत्?
उत्तर – कासाम् माता सुरभिः आसीत्?

(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।
उत्तर – कति पुत्रेषु सत्स्वपि सा दु:खी आसीत्?

5. रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

(क) कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्
उत्तर –  कुर्वन्नासीत्

(ख) तयोरेक: वृषभः दुर्बलः आसीत्।
उत्तर –  तयोः + एकः

(ग) तथापि वृषः न + उत्थितः
उत्तर –  नोत्थितः

(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
उत्तर –  सत्सु + अपि

(ङ) तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।
उत्तर –  तथाप्यहमेतस्मिन्

(च) मे बहूनि + अपत्यानि सन्ति।
उत्तर – बहून्यपत्यानि

(छ) सर्वत्र जलोपप्लवः संजात:।
उत्तर –  जल + उपलव:

6. अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

(क) सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।
उत्तर –  धेनुमात्रे सुरभये (सुरभ्यै)।

(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
उत्तर –  धेनुमात्रे सुरभये (सुरभ्यै)।

(ग) सः दीनः इति जानन् अपि कृषक: तं पीडयति।
उत्तर –  दुर्बल बलीवय।

(घ) मम बहूनि अपत्यानि सन्ति।
उत्तर –  धेनुमात्रे सुरभये (सुरभ्यै)।

(ङ) सः च ताम् एवम् असान्त्वयत्।
उत्तर –  आखण्डलाय (इन्द्राय)।

(च) सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।
उत्तर –  धेनुमात्रे सुरभये (सुरभ्यै)।

7. ‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-

क स्तम्भ  ख स्तम्भ
(क) कश्चित्  (i) वृषभम्
(ख) दुर्बलम्  (ii) कृपा
(ग) क्रुद्धः  (iii) कृषीवल:
(घ) सहस्राधिकेषु  (iv) आखण्डल:
(ङ) अभ्यधिका  (v) जननी
(च) विस्मितः  (vi) पुत्रेषु
(छ) तुल्यवत्सला  (vii) कृषक:

उत्तर –

क स्तम्भ  ख स्तम्भ
(क) कश्चित्  (vii) कृषक:
(ख) दुर्बलम्  (i) वृषभम्
(ग) क्रुद्धः  (iii) कृषीवल:
(घ) सहस्राधिकेषु  (vi) पुत्रेषु
(ङ) अभ्यधिका  (ii) कृपा 
(च) विस्मितः  (iv) आखण्डल:
(छ) तुल्यवत्सला  (v) जननी

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 10 Sanskrit