NCERT Solutions Class 10 Sanskrit (Shemushi Part – II)
The NCERT Solutions in Sanskrit Language for Class 10 Sanskrit (Shemushi Part – II – शेमुषी द्वितीयो भाग:) Chapter – 5 जननी तुल्यवत्सला has been provided here to help the students in solving the questions from this exercise.
अध्याय 5 – जननी तुल्यवत्सला
अभ्यासः |
1. एकपदेन उत्तरं लिखत –
(क) वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?
उत्तर – कृषकः
(ख) वृषभः कुत्र पपात?
उत्तर – क्षेत्रे
(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?
उत्तर – मातुः
(घ) कयोः एकः शरीरेण दुर्बलः आसीत्?
उत्तर – बलीवर्दयोः
(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?
उत्तर – प्रवर्ष:
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कृषक: किं करोति स्म?
उत्तर – कृषकः क्षेत्रकर्षणं करोति स्म।
(ख) माता सुरभिः किमथम् अश्रूणि मुञ्चति स्म?
उत्तर – भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।
(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?
उत्तर – सुरभिः इन्द्रस्य इदम् उत्तरं ददाति-” भो वासव! पुत्रत्य दैन्यं दृष्ट्वा अहं रोदिमि।”
(घ) मातुः अधिका कृपा कस्मिन् भवति?
उत्तर – मातुः अधिका कृपा दीने पुत्रे भवति।
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
उत्तर – इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं प्रवर्ष कृतवान्।
(च) जननी कीदृशी भवति?
उत्तर – जननी सर्वेषु अपत्येषु तुल्यवत्सला परं दीने पुत्र कृपाहदया भवति।
(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तर – अस्मिन् पाठे सुरभिसुराधिपइन्द्रयोः संवाद: विद्यते।
3. ‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदौः कुरुत –
क स्तम्भ | ख स्तम्भ |
(क) कृच्छ्रेण | (i) वृषभः |
(ख) चक्षुभ्या॑म | (ii) वासवः |
(ग) जवने | (iii) नेत्राभ्याम् |
(घ) इन्द्रः | (iv) अचिरम् |
(ङ) पुत्राः | (v) द्रुतगत्या |
(च) शीघ्रम् | (vi) काठिन्येन |
(छ) बलीवर्दः | (vii) सुताः |
उत्तर –
(v) द्रुतगत्या
क स्तम्भ | ख स्तम्भ |
(क) कृच्छ्रेण | (vi) काठिन्येन |
(ख) चक्षुभ्या॑म | (iii) नेत्राभ्याम् |
(ग) जवने | (v) द्रुतगत्या |
(घ) इन्द्रः | (ii) वासवः |
(ङ) पुत्राः | (vii) सुताः |
(च) शीघ्रम् | (iv) अचिरम् |
(छ) बलीवर्दः | (i) वृषभः |
4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) सः कृच्छ्रेण भारम् उद्वहति।
उत्तर – सः केन/कथम् भारम् उद्वहति?
(ख) सुराधिपः ताम् अपृच्छत्?
उत्तर – कः ताम् अपृच्छत्?
(ग) अयम् अन्येभ्यो दुर्बलः।
उत्तर – अयम् केभ्यः/ केभ्यो दुर्बलः?
(घ) धेनूनाम् माता सुरभिः आसीत्?
उत्तर – कासाम् माता सुरभिः आसीत्?
(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।
उत्तर – कति पुत्रेषु सत्स्वपि सा दु:खी आसीत्?
5. रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
(क) कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।
उत्तर – कुर्वन्नासीत्
(ख) तयोरेक: वृषभः दुर्बलः आसीत्।
उत्तर – तयोः + एकः
(ग) तथापि वृषः न + उत्थितः।
उत्तर – नोत्थितः
(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
उत्तर – सत्सु + अपि
(ङ) तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।
उत्तर – तथाप्यहमेतस्मिन्
(च) मे बहूनि + अपत्यानि सन्ति।
उत्तर – बहून्यपत्यानि
(छ) सर्वत्र जलोपप्लवः संजात:।
उत्तर – जल + उपलव:
6. अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
(क) सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।
उत्तर – धेनुमात्रे सुरभये (सुरभ्यै)।
(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
उत्तर – धेनुमात्रे सुरभये (सुरभ्यै)।
(ग) सः दीनः इति जानन् अपि कृषक: तं पीडयति।
उत्तर – दुर्बल बलीवय।
(घ) मम बहूनि अपत्यानि सन्ति।
उत्तर – धेनुमात्रे सुरभये (सुरभ्यै)।
(ङ) सः च ताम् एवम् असान्त्वयत्।
उत्तर – आखण्डलाय (इन्द्राय)।
(च) सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।
उत्तर – धेनुमात्रे सुरभये (सुरभ्यै)।
7. ‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-
क स्तम्भ | ख स्तम्भ |
(क) कश्चित् | (i) वृषभम् |
(ख) दुर्बलम् | (ii) कृपा |
(ग) क्रुद्धः | (iii) कृषीवल: |
(घ) सहस्राधिकेषु | (iv) आखण्डल: |
(ङ) अभ्यधिका | (v) जननी |
(च) विस्मितः | (vi) पुत्रेषु |
(छ) तुल्यवत्सला | (vii) कृषक: |
उत्तर –
क स्तम्भ | ख स्तम्भ |
(क) कश्चित् | (vii) कृषक: |
(ख) दुर्बलम् | (i) वृषभम् |
(ग) क्रुद्धः | (iii) कृषीवल: |
(घ) सहस्राधिकेषु | (vi) पुत्रेषु |
(ङ) अभ्यधिका | (ii) कृपा |
(च) विस्मितः | (iv) आखण्डल: |
(छ) तुल्यवत्सला | (v) जननी |