NCERT Solutions Class 10 Sanskrit (Shemushi Part – II) Chapter 1 (शुचिपर्यावरणम्)

NCERT Solutions Class 10 Sanskrit (Shemushi Part – II)

The NCERT Solutions in Sanskrit Language for Class 10 Sanskrit (Shemushi Part – II – शेमुषी द्वितीयो भाग:) Chapter – 1 शुचिपर्यावरणम् has been provided here to help the students in solving the questions from this exercise. 

अध्याय 1 – शुचिपर्यावरणम्मि 

अभ्यासः

1. एकपदेन उत्तरं लिखत-

(क) अत्र जीवितं कीदृशं जातम्?
उत्तर –  दुर्वहमत्र

(ख) अनिशं महानगरमध्ये किं प्रचलति?
उत्तर –  कालायासचक्रम्

(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
उत्तर – भक्ष्यम्

(घ) अहं कस्मै जीवनं कामये?
उत्तर – मानवाय

(ङ) केषां माला रमणीया?
उत्तर – ललितलतानां

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
उत्तर – कविः सुजीवनार्थं प्रकृतेः शरणम् इच्छति।

(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
उत्तर – यानानां हि अनन्ताः पङ्कतयः महानगरेषु सन्ति अतः तत्र संसरणं कठिनं वर्तते।

(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
उत्तर – अस्माकं पर्यावरणे वायुमण्डलं जलम्, भक्ष्यम्, धरातलं च सर्व दुषितम् अस्ति।

(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
उत्तर – कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।

(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
उत्तर – स्वस्थजीवनाय खगकुलकलरव गुञ्जिते-कुसुमावलि समीरचालिते वातावरणे भ्रमणीयम्।

(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तर – अन्तिमे पद्यांशे कवेः मानवेभ्यः शान्तिप्रिय-जीवनस्य कामना अस्ति।

3. सन्धिं / सन्धिविच्छेदं कुरुत- 

(क) प्रकृतिः + _________ = प्रकृतिरेव
(ख) स्यात् + _________ + _________ = स्यान्नैव
(ग) _________ + अनन्ता = ह्यनन्ताः
(घ) बहिः + अन्तः + जगति = _________
(ङ) _________ + नगरात् = अस्मान्नगरात्
(च) सम् + चरणम् = _________
(छ) धूमम् + मुञ्चति = _________

उत्तर –

(क) प्रकृतिः + एव = प्रकृतिरेव
(ख) स्यात् + न + एव = स्यान्नैव
(ग) हि + अनन्ता = ह्यनन्ताः
(घ) बहिः + अन्तः + जगति = बहिरन्तर्जगति
(ङ) अस्मात् + नगरात् = अस्मान्नगरात्
(च) सम् + चरणम् = सञ्चरणम्
(छ) धूमम् + मुञ्चति = धूमंमुञ्चति

4. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः

(क) इदानीं वायुमण्डलं ___________ प्रदूषितमस्ति।
(ख) ___________ जीवन दुर्वहम् अस्ति।

(ग) प्राकृतिक वातावरणे क्षणं सञ्चरणम् ___________ लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् ___________ प्रकृतेः आराधना।
(ङ) ___________ समयस्य सदुपयोगः करणीयः।
(च) भूकम्पित-समये ___________ गमनमेव उचितं भवति।
(छ) ___________ हरीतिमा ___________ शुचि पर्यावरणम्।

उत्तर – 

(क) इदानीं वायुमण्डलं भृशम्प्र दूषितमस्ति।
(ख) अत्र जीवन दुर्वहम् अस्ति।

(ग) प्राकृतिक वातावरणे क्षणं सञ्चरणम् अपि लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् एव प्रकृतेः आराधना।
(ङ) सदा समयस्य सदुपयोगः करणीयः।
(च) भूकम्पित-समये बहिः गमनमेव उचितं भवति।
(छ) यत्र हरीतिमा तत्र शुचि पर्यावरणम्।

5 (अ). अधोलिखितानां पदानां पर्यायपदं लिखत-

(क) सलिलम् – _________
(ख) आम्रम् – _________
(ग) वनम् – _________
(घ) शरीरम् – _________
(ङ) कुटिलम् – _________
(च) पाषाणः – _________

उत्तर – 

(क) सलिलम् – जलम्
(ख) आम्रम् – रसालम्
(ग) वनम् – कान्तारम्
(घ) शरीरम् – तनुः
(ङ) कुटिलम् – वक्रम्
(च) पाषाणः – प्रस्तर:

5 (आ). अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

(क) सुकरम् – ___________
(ख) दूषितम् – ___________
(ग) गृह्णन्ती – ___________
(घ) निर्मलम् – ___________
(ङ) दानवाय – ___________
(च) सान्ताः – ___________

उत्तर – 

(क) सुकरम् – दुष्करम्
(ख) दूषितम् – निर्मलं
(ग) गृह्णन्ती – मुञ्चति
(घ) निर्मलम् – दुषितं
(ङ) दानवाय – मानवाय
(च) सान्ताः – ध्वानम्

6. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत –

यथा- विग्रहवाक्यानि समस्तपद समासनाम
(क) मलेन सहितम्‌ समलम्‌ अव्ययीभाव
(ख) हरिता: च ये तरव: (तेषां) ________ ________
(ग) ललिता: च या: लता: (तासाम्‌) ________ ________
(घ) नवा मालिका ________ ________
(ङ) धृतः सुखसन्देश: येन (तम्‌) ________ ________
(च) दुर्दान्त: दशनैः ________ ________
(छ) कज्जलम्‌ इब मलिनम्‌ ________ ________

उत्तर – 

यथा- विग्रहवाक्यानि समस्तपद समासनाम
(क) मलेन सहितम्‌ समलम्‌ अव्ययीभाव
(ख) हरिता: च ये तरव: (तेषां) हरिततरूणाम् कर्मधारय समास
(ग) ललिता: च या: लता: (तासाम्‌) ललितलतानाम् कर्मधारय समास
(घ) नवा मालिका नवमालिका कर्मधारय समास
(ङ) धृतः सुखसन्देश: येन (तम्‌) धृतसुखसन्देशम् बहुब्रीहि समास
(च) दुर्दान्त: दशनैः कज्जलमलिनम् कर्मधारय समास
(छ) कज्जलम्‌ इब मलिनम्‌ दुर्दान्तैर्दशनै कर्मधारय समास

 

7. रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत- 

(क) शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
उत्तर – कीदृशम्

(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
उत्तर – केषाम्

(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
उत्तर – के

(घ) महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
उत्तर – केषु कुत्र

(ङ) प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
उत्तर – कस्याः

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 10 Sanskrit