NCERT Solutions Class 10 Sanskrit (Abhyaswaan Part – II) Chapter 7 (समासा:)

NCERT Solutions Class 10 Sanskrit (Abhyaswaan Bhav)

The NCERT Solutions in Sanskrit Language for Class 10 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव – II) Chapter – 7 समासा: has been provided here to help the students in solving the questions from this exercise. 

अध्याय 7 – समासा:

1. अव्ययीभावः
अभ्यासः

प्रदत्त-तालिकायां समस्तपदं विग्रहं वा लिखत –

क्रमः समस्तपदम् विग्रहः
1. निर्मलम् ____________
2. ____________ एकम् एकम् इति
3. ____________ दोषाणाम् अभाव:
4. सव्यवधानम् ____________
5. निरर्थकम् ____________
6. ____________ चिन्तायाः अभाव:
7. स्नेहेन सहितम् ____________
8. ____________ समयम् अनतिक्रम्य
9. ____________ गङ्गायाः समीपम्
10. सहर्षम् ____________

उत्तर – 

क्रमः समस्तपदम् विग्रहः
1. निर्मलम् मलस्य/मलानाम् अभावः
2. प्रत्येकम् एकम् एकम् इति
3. निर्दोषम् दोषाणाम् अभाव:
4. सव्यवधानम् व्यवधानेन सह
5. निरर्थकम् अर्थस्य अभावः
6. निश्चितम् चिन्तायाः अभाव:
7. स्नेहेन सहितम् सस्नेहम्
8. यथासमयम् समयम् अनतिक्रम्य
9. उपगङ्गगम् गङ्गायाः समीपम्
10. सहर्षम् हर्षेण सह

 

2. तत्पुरुषः
अभ्यासः

अधोलिखितेषु समासं विग्रहं वा कृत्वा लिख्यताम्-

क्रमः समासः विग्रहः
1. ___________ न्यायस्य अधीश:
2. देहविनाश: ___________
3. न मन्त्रः
4. अयोग्यः ___________
5. वृक्षोपरि ___________
6. ___________ निद्रायाः भङ्गस्य दुःखम्
7. वनराज: ___________राजा
8. ___________ नराणां पतिः
9. पक्षिकुलम् ___________
10. ___________ प्रीते: लक्षणम्
11. निशान्धकारे ___________
12. ___________ न पक्वम्
13. मृत्तिकाक्रीडनकम् ___________
14. ___________ वृद्धेः लाभाः
15. अधर्मः ___________

उत्तर – 

क्रमः समासः विग्रहः
1. न्यायाधीशः न्यायस्य अधीश:
2. देहविनाश: देहस्य विनाशः
3. अमन्त्रः न मन्त्रः
4. अयोग्यः न योग्यः
5. वृक्षोपरि वृक्षस्य उपरि
6. निद्राभङ्गदुःखम् निद्रायाः भङ्गस्य दुःखम्
7. वनराज: वनस्य राजा
8. नरपतिः नराणां पतिः
9. पक्षिकुलम् पक्षिणाम् कुलम् / पक्षीणाम् कुलम्
10. प्रीतिलक्षणम् प्रीते: लक्षणम्
11. निशान्धकारे निशाया: अन्धकारः, तस्मिन्
12. अपक्वम् न पक्वम्
13. मृत्तिकाक्रीडनकम् मृत्तिकायाः क्रीडनकम्
14. वृद्धिलाभः वृद्धेः लाभाः
15. अधर्मः न धर्मः

 

कर्मधारयः
अभ्यासः

समस्तपदं विग्रह वा लिखत –

क्रमः समस्तपदम् विग्रहः
1. _________ महान् वृक्षः
2. पुरुषव्याघ्रः _________
3. _________ महत् कम्पनम्
4. महाविनाशः _________
5. _________ रक्तम् उत्पलम्
6. पीतपुष्पाणि _________
7. _________ घन इव श्यामः
8. महोत्सवः _________
9. _________ विशालः पर्वतः
10. महागौरी _________

उत्तर – 

क्रमः समस्तपदम् विग्रहः
1. महावृक्षः महान् वृक्षः
2. पुरुषव्याघ्रः पुरुषः व्याघ्रः द्व
3. महाकम्पनम् महत् कम्पनम्
4. महाविनाशः महान् विनाशः
5. रक्तोत्पलम् रक्तम् उत्पलम्
6. पीतपुष्पाणि पीतानि पुष्पाणि
7. घनश्यामः घन इव श्यामः
8. महोत्सवः महान् उत्सवः
9. विशालपर्वतः विशालः पर्वतः
10. महागौरी महती गौरी

 

द्विगु-समासः

अधोलिखित-तालिकायाम् समस्तपदं विग्रह वा लिख्यन्ताम् –

क्रमः समस्तपदानि विग्रहः
1.  __________ सप्तानाम् अह्रां समाहारः
2. पञ्चानां पात्राणां समाहारः  __________
3.  __________ त्रयाणां भुवनानां समाहारः
4. पञ्चरात्रम्  __________
5. अष्टाध्यायी  __________

उत्तर – 

क्रमः समस्तपदानि विग्रहः
1. सप्ताहम् सप्तानाम् अह्रां समाहारः
2. पञ्चानां पात्राणां समाहारः पञ्चपात्रम्
3. त्रिभुवनम् त्रयाणां भुवनानां समाहारः
4. पञ्चरात्रम् पञ्चानां रात्रीणाम् समाहारः
5. अष्टाध्यायी अष्टाणाम् अध्यायाम् समाहार:

 

3. द्वन्द्व-समासः
अभ्यासः

अधोलिखिततालिकायां समस्तपदेभ्यः विग्रह विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम् –

क्रमः समस्तपदम् विग्रहः
1. अग्निसोमो ___________
2. पाणिपादम् ___________
3. ___________ साता च रामः च
4. इन्द्रः च वरुणः च ___________
5. ___________ रमा च शारदा च
6. ___________ धर्मः च अर्थः च कामः च मोक्षः च
7. लतापुष्पम् ___________
8. ___________ मूषकः च मार्जारः च
9. अहोरात्रम् ___________
10. ___________ सुखं च दुःखम् च

उत्तर – 

क्रमः समस्तपदम् विग्रहः
1. अग्निसोमो अग्निः च सोमः च
2. पाणिपादम् पाणी च पादौ च तेषां समाहारः
3. सीतारामौ साता च रामः च
4. इन्द्रः च वरुणः च इन्द्रवरुणौ
5. रसाशारदे रमा च शारदा च
6. धर्मार्थकाममोक्षाः धर्मः च अर्थः च कामः च मोक्षः च
7. लतापुष्पम् लताः च पुष्पाणि च तेषां समाहारः
8. मूषकमार्जारौ मूषकः च मार्जारः च
9. अहोरात्रम् आहश्च रात्रिः च तयोः समाहारः
10. सुखदुःखम् सुखं च दुःखम् च

 

4. बहुव्रीहिः
अभ्यासः

अधोलिखितसमस्तपदेभ्यः विग्रहाः, विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम् –

क्रमः समस्तपदानि विग्रहः
1. ___________ लम्बम् उदरं यस्य सः
2. पीताम्बरः ___________
3. ___________ कृतः उपकारः येन सः
4. प्रत्युपन्नमतिः ___________
5. ___________ गज इव आननं यस्य सः
6. चन्द्रमुखी ___________
7. ___________ चक्रं पाणौ यस्य सः
8. चन्द्रमौलि: ___________
9. ___________ बहूनि कमलानि यस्मिन् तत्
10. ___________ जितानि इन्द्रियाणि येन सः

उत्तर – 

क्रमः समस्तपदानि विग्रहः
1. लम्बोदरः लम्बम् उदरं यस्य सः
2. पीताम्बरः पीतम् अम्बरं यस्य सः
3. कृतोपकारः कृतः उपकारः येन सः
4. प्रत्युपन्नमतिः प्रत्युत्पन्ना मतिः यस्य सः
5. गजाननः गज इव आननं यस्य सः
6. चन्द्रमुखी चन्द्रम् इव मुखं यस्याः सा
7. चक्रपाणिः चक्रं पाणौ यस्य सः
8. चन्द्रमौलि: चन्द्रः मौलौ यस्य सः
9. बहुकमलम् बहूनि कमलानि यस्मिन् तत्
10. जितेन्द्रियः जितानि इन्द्रियाणि येन सः

 

मिश्रिताभ्यास:

अधोलिखितसमस्तपदेभ्यः विग्रहान् विग्रहेभ्यः च समस्तपदानि निर्माय तेषां नामानि अपि लिख्यन्ताम् –

क्रमः समस्तपदम् विग्रहः समासनाम
1. मेघश्यामः _____________ _____________
2. _____________ न युक्तम् _____________
3. देहाविनाशाय _____________ _____________
4. _____________ नीलं च तत् कमलम् _____________
5. _____________ हर्षेण मिश्रितम् _____________
6. _____________ कर्कश: ध्वनिः _____________
7. _____________ पञ्चानां वटानां समाहारः _____________
8. वनराज _____________ _____________
9. _____________ स्थिता प्रज्ञा यस्यः सः _____________
10. _____________ माता च पिता च _____________

उत्तर – 

क्रमः समस्तपदम् विग्रहः समासनाम
1. मेघश्यामः मेघः इव श्यामः कर्मधारयः
2. अयुक्तम् न युक्तम् नञ् तत्पुरुषः
3. देहाविनाशाय देहस्य विनाशाय षष्ठी तत्पुरुषः
4. नीलकमलम् नीलं च तत् कमलम् कर्मधारयः
5. हर्षमिश्रितम् हर्षेण मिश्रितम् तृतीया तत्पुरुषः
6. कर्कशध्वनिः कर्कश: ध्वनिः कर्मधारयः
7. पञ्चवटम् / पञ्चवटी पञ्चानां वटानां समाहारः द्विगुः
8. वनराज वनस्य राजा षष्ठी तत्पुरुषः
9. स्थितप्रज्ञः स्थिता प्रज्ञा यस्यः सः बहुव्रीहिः
10. मातापितरौ माता च पिता च इतरेतर द्वन्द्वः

NCERT Class 10 Solution Sanskrit

Go Back To Chapters

 

Leave a Reply

Your email address will not be published.

Latest from Class 10 Sanskrit