NCERT Solutions Class 10 Sanskrit (Abhyaswaan Part – II) Chapter 5 (रचनानुवादः (वाक्यरचनाकौशलम्))

NCERT Solutions Class 10 Sanskrit (Abhyaswaan Bhav)

The NCERT Solutions in Sanskrit Language for Class 10 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव – II) Chapter – 5 रचनानुवादः (वाक्यरचनाकौशलम्) has been provided here to help the students in solving the questions from this exercise. 

अध्याय 5 – रचनानुवादः (वाक्यरचनाकौशलम्)

अभ्यासः

1. अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

(i) छात्रों को ध्यान से कार्य करना चाहिए।
उत्तर – छात्रान् ध्यानेन कार्य कर्त्तव्यम्/कुर्मुः।

(ii) वृक्ष पर पक्षी चहचहाते हैं।
उत्तर – वृक्षे खगाः कूजन्ति।

(iii) हम सब मिलकर गाएँगे।
उत्तर – वयम् मिलित्वा गास्यामः।

(iv) खिलाड़ी फुटबॉल से खेल रहे हैं।
उत्तर – क्रीडकाः पादकन्दुकेन खेलन्ति क्रीडन्ति।

(v) अध्यापक ने कहा-“सदाचार का पालन करो।
उत्तर – अध्यापक: अकथयत्-सदाचारं पालय।

(vi) कृषक गाँव की ओर गए।
उत्तर – कृषक: ग्रामम् प्रति अगच्छत्

(vii) तुम दोनो खीर खाओ।
उत्तर – युवाम् क्षीर अखादतम्।

(viii) विद्यालय के दोनो ओर वृक्ष हैं।
उत्तर – विद्यालय अभितः वृक्षाणि/वृक्षा:सन्ति।

(ix) माता बालक को दूध देती हैं।
उत्तर – अम्बा बालकाय दुग्धं दाच्छति।

(x) हमें स्वास्थ्य के नियमों का पालन करना चाहिए।
उत्तर – वयम् स्वास्थ्यस्य नियमानि पालनीया।

(xi) कल राघव कहाँ था?
उत्तर – ह्यः राघवः कुत्र आसीत्?

(xii) मेरे पिता भोजन पकाते हैं।
उत्तर – मम जनकः भोजन पचति।

(xiii) मेरे पास आकर बैठो।
उत्तर – मम समीपे आगत्य उपविश।

(xiv) उन सबको दीवाली उत्सव अच्छा लगता है।
उत्तर – तान् दीपोत्सवः रोचन्ते।

(xv) ईश्वर को नमस्कार।
उत्तर – ईश्वराय नमः।

(xvi) घर के बाहर कौन है?
उत्तर – गृहात् बहिः कः अस्ति?

(xvii) भवन के ऊपर कौए बैठे हैं।
उत्तर – भवनस्य उपरि काकाः उपविशन्ति।

(xviii) मैंने ऐसा नहीं कहाँ।
उत्तर – अहम् एतत् न अकथयम्।

(xix) कक्षा में कितने छात्र हैं?
उत्तर – कथायाम् कति छात्राः सन्ति?

(xx) तुम बाज़ार से दही लाओ।
उत्तर – त्वम् आपणात् दधिं आनय।

2. प्रत्ययाधारिता वाक्य-संरचना

गुरु सेवमानेन छात्रेण या विद्या अर्जिता सा पूर्णजीवने तस्य सहायिका भूतवतीजीवने ज्ञानमेव सर्वथा प्राप्तव्यम् यतः ज्ञानं विना न कोऽपि पूजनीयः
अत्र स्थूलाक्षरपदानि प्रत्यय-युक्तानि सन्ति।
वाक्येषु प्रत्यय-प्रयोगार्थम् एते बिन्दवः ध्यातव्याः।

NCERT Class 10 Solution Sanskrit
एतानि वाक्यानि पठत-
NCERT Class 10 Solution Sanskrit

3. एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

(i) उसने पत्र लिखा।
उत्तर – सः पत्रम् अलिखत्।

(ii) खाते हुए नहीं बोलना चाहिए।
उत्तर – खादन् न वदितव्यम्।

(iii) उस कन्या ने पुस्तक पढ़ी।
उत्तर – सा कन्या पुस्तक अपठत्।

(iv) तुम्हें भी पुस्तक पढ़नी चाहिए।
उत्तर – त्वम् अपि पुस्तकम् पठितव्यम्।

(v) वह फल लेकर घर आई।
उत्तर – सा फलं नीत्वा गृहं आगच्छत्।

(vi) तुमने ऐसा नहीं सोचा।
उत्तर – त्वम् एतत् न अचिन्त्यः।

(vii) पुस्तक पाता हुआ छात्र प्रसन्न होता है।
उत्तर – पुस्तकं प्राप्य छात्रः प्रसन्नं भवति।

(viii) जाते हुए बालक को देखो।
उत्तर – गच्छन् बालकं पश्य।

(ix) शिमला नगर देखने योग्य है।
उत्तर – शिमला नगरः दर्शनीयः अस्ति।

(x) खाने योग्य भोजन ही खाना चाहिए।
उत्तर – खादनीयः भोजनं एवं खादितव्यम्।

NCERT Class 10 Solution Sanskrit

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 10 Sanskrit