NCERT Solutions Class 10 Sanskrit (Abhyaswaan Part – II) Chapter 12 (अशुद्धिसंशोधना)

NCERT Solutions Class 10 Sanskrit (Abhyaswaan Bhav)

The NCERT Solutions in Sanskrit Language for Class 10 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव – II) Chapter – 12 अशुद्धिसंशोधना has been provided here to help the students in solving the questions from this exercise. 

अध्याय 12 – अशुद्धिसंशोधना

अभ्यासः

1. अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

i. वयं चित्रं पश्यन्ति।
उत्तर – ते चित्रं पश्यन्ति।

ii. भवान् भोजनं खाद
उत्तर – भवान् भोजनं खादतु।

iii. त्वं पाठं स्मरतु
उत्तर – त्वं पाठं स्मर।

iv. सः पीतः वस्त्रं धारयति।
उत्तर – सः पीतं वस्त्रं धारयति।

v. त्रीणि वृक्षाः तत्र शोभन्ते।
उत्तर – त्रयः वृक्षाः तत्र शोभन्ते।

vi. ताः महिलाः न गमिष्यति
उत्तर – ता: महिला: न गमिष्यन्ति।

vii. त्वम् किं क्रियते?
उत्तर – त्वया कि क्रियते?

viii. पिता श्वः आगच्छति
उत्तर – पिता श्वः आगमिष्यति।

ix. युष्माभिः किं पठन्ति?
उत्तर – ते किं पठन्ति/यूयं किं पठथ?

x. सः तत्र न सन्ति।
उत्तर – ते तत्र न सन्ति।

xi. अमितेन एतत् कार्यं करोति
उत्तर – अमितेन एतत् कार्यं क्रियते।

xii. यूयं तत्र न गन्तव्यम्।
उत्तर – युष्माभिः तत्र न गन्तव्यम्।

xiii. मया एतानि फलानि खादितव्यम्
उत्तर – मया एतानि फलानि खादितव्यानि।

xiv. कन्याः पाठं पठति।
उत्तर – कन्या पाठं पठति।

xv. अम्बा भोजनं पचन्ति
उत्तर – अम्बा भोजनं पचति।

xvi. तेन भोजनं खादनीयानि
उत्तर – तेन भोजनं खादनीयम्।

xvii. अम्बा तत्र सन्ति
उत्तर – अम्बा तत्र अस्ति।

xviii. त्वम् जलं पानीयम्।
उत्तर – त्वया जलं पानीयम्।

xix. ते लेखान् लिखति।
उत्तर – सः लेखान् लिखति।

xx. अस्माभिः फलानि खाद्यते।
उत्तर – अस्माभिः फलं खाद्यते।

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 10 Sanskrit