NCERT Solutions Class 10 Sanskrit (Abhyaswaan Part – II) Chapter 11 (वाच्यम्)

NCERT Solutions Class 10 Sanskrit (Abhyaswaan Bhav)

The NCERT Solutions in Sanskrit Language for Class 10 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव – II) Chapter – 11 वाच्यम् has been provided here to help the students in solving the questions from this exercise. 

अध्याय 11 – वाच्यम्प्रा

अभ्यासः

1. अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

(i) बालकः पायसं खादति।
_________ पायसः खाद्यते।
उत्तर – बालकेन पायसः खाद्यते।

(ii) अहं फलं खादामि।
_________ फलं खाद्यते।

उत्तर – मया फलं खाद्यते।

(iii) त्वं किं शृणोषि?
_________ किं श्रूयते?
उत्तर – त्वया किं श्रूयते?

(iv) आवां चित्राणि पश्यावः।
_________ चित्राणि दृश्यन्ते।
उत्तर – आवाभ्याम् चित्राणि दृश्यन्ते।

(v) वयं पाठं स्मरामः।
_________ पाठः स्मर्यते।
उत्तर – अस्माभिः पाठः स्मर्यते।

(vi) बालकौ धावतः।
_________ धाव्यते।
उत्तर – बालकाभ्याम् धाव्यते।

(vii) कुक्कुराः इतस्ततः भ्रमन्ति।
_________ इतस्ततः भ्रम्यते।
उत्तर –  कुक्कुरैः इतस्ततः भ्रम्यते।

(viii) गजः शनैः शनैः चलति।
_________ शनैः शनैः चल्यते।
उत्तर – गजेन शनैः शनैः चल्यते।

(ix) वानरः कूर्दति।
_________ कूर्यते।
उत्तर – वानरेण कूर्यते।

(x) अहं शाटिकां क्रीणामि।
_________ शाटिका क्रीयते।
उत्तर – मया शाटिका क्रीयते।

2. अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

(i) श्रमिकः भारं वहति।
श्रमिकेण _________ उह्यते।
उत्तर – श्रमिकेण भारः उह्यते।

(ii) सः पाषाणं त्रोटयति।
तेन _________ त्रोट्यते।
उत्तर – तेन पाषाणः त्रोट्यते।

(iii) सा गीतं गायति।
तया _________ गीयते।
उत्तर – तया गीतं गीयते।

(iv) माता रोटिकां पचति
मात्रा _________ पच्यते।
उत्तर – मात्रा रोटिका पच्यते।

(v) पिता फलानि आनयति।
पिता _________ आनीयन्ते।
उत्तर – पिता फलानि आनीयन्ते।

(vi) सेवकः सेवां करोति।
सेवकेन _________ क्रियते।
उत्तर – सेवकेन सेवा क्रियते।

(vii) चिकित्सक: उपचारं करोति।
चिकित्सकेन _________ क्रियते।
उत्तर – चिकित्सकेन उपचारः क्रियते।

(viii) नीलिमा पाठं स्मरति।
नीलिमया _________ स्मर्यते।
उत्तर – नीलिमया पाठः स्मर्यते।

(ix) अहं गृहं गच्छामि।
मया _________ गम्यते।
उत्तर – मया गृह गम्यते।

(x) आवां लेखान् लिखावः।
आवाम्यां _________ लिख्यन्ते।
उत्तर – आवाम्यां लेखाः लिख्यन्ते।

3. अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-
(i) अहं जलं पिबामि।

मया जलं _________।
उत्तर – 
मया जलं पीयते

(ii) आवां विद्यालयं गच्छावः
आवाभ्यां विद्यालयः _________।
उत्तर – आवाभ्यां विद्यालयः गम्यते

(iii) वयं ग्रामं गच्छामः।
अस्माभिः ग्रामः _________।
उत्तर – अस्माभिः ग्रामः गम्यते

(iv) त्वं फलानि खादसि।
त्वया फलानि _________।
उत्तर – त्वया फलानि खाद्यान्ते

(v) छात्रः अध्ययनं करोति।
छात्रेण अध्ययनं _________।
उत्तर – छात्रेण अध्ययनं क्रियते

(vi) अहं श्रान्तः भवामि।
मया श्रान्तः _________।
उत्तर – मया श्रान्तः भूयते

(vii) बालकः क्रीडति।
बालकेन _________।
उत्तर – बालकेन क्रीड्यते

(viii) शिष्यः गुरुं सेवते।
शिष्येण गुरुः _________।
उत्तर – शिष्येण गुरुः सेव्यते

(ix) पाचकः भोजनं पचति।
पाचकेन भोजनं _________।
उत्तर – पाचकेन भोजनं पञ्चते

(x) धावकः धावति।
धावकेन _________।
उत्तर – धावकेन धाव्यते

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 10 Sanskrit