NCERT Solutions Class 10 Sanskrit (Abhyaswaan Part – II) Chapter 10 (समय:)

NCERT Solutions Class 10 Sanskrit (Abhyaswaan Bhav)

The NCERT Solutions in Sanskrit Language for Class 10 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव – II) Chapter – 10 समय: has been provided here to help the students in solving the questions from this exercise. 

अध्याय 10 – समय:

अभ्यासः

1. अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम् –

द्वितलीयरेलवाहनं ___________ (10:15) वादने जयपुरं प्राप्नोति।
द्वितयीयरेलवाहनं सपाददशवादने जयपुरं प्राप्नोति।

(i) पुरुषोत्तम-एक्सप्रेस इति रेलयानं ___________ (9:30) वादने पुरीतः प्रस्थानं करोति।
(ii) चेतक-एक्सप्रेस इति रेलयानं ___________ (4:45) वादने दिल्लीम् आगच्छति।
(iii) हावड़ा-एक्सप्रेस ___________ (11:00) वादने हावडास्थानकं प्राप्नोति।
(iv) रेलयानमेकं ___________ (8:15) उत्तराञ्चलं प्रति गच्छति।

उत्तर – 

(i) पुरुषोत्तम-एक्सप्रेस इति रेलयानं सार्धनव (9:30) वादने पुरीतः प्रस्थानं करोति।
(ii) चेतक-एक्सप्रेस इति रेलयानं पादोनपञ्च (4:45) वादने दिल्लीम् आगच्छति।
(iii) हावड़ा-एक्सप्रेस एकादश (11:00) वादने हावडास्थानकं प्राप्नोति।
(iv) रेलयानमेकं सपादाष्टवादने (8:15) उत्तराञ्चलं प्रति गच्छति।

2. अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम् – 

माता प्रातः ___________ (5.00) वादने उत्तिष्ठति।
माता प्रातः पञ्च वादने उत्तिठति।
(i) राहुलः प्रातभ्रमणाय ___________ (6:15) वादने उद्यानं गच्छति।
(ii) मल्लिका ___________ (7:30) वादने प्रातराशं करोति।
(iii) अनन्या ___________ (5:45) वादने क्रीडति।
(iv) सर्वे ___________ (10:00) वादने शयनं कुर्वन्ति।

उत्तर – 

(i) राहुलः प्रातभ्रमणाय सवादषड् (6:15) वादने उद्यानं गच्छति।
(ii) मल्लिका सार्धसप्त (7:30) वादने प्रातराशं करोति।
(iii) अनन्या पदोनषड् (5:45) वादने क्रीडति।
(iv) सर्वे दश (10:00) वादने शयनं कुर्वन्ति।

3. अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम् –

प्रातः ___________ (7.00) वादनतः ___________ (7.45) वादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।

उत्तर – 
प्रातः सप्त (7.00) वादनतः पादोनाष्ट (7.45) वादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।

(i) ___________ (8:15) वादनतः ___________ (9:00) वादनपर्यन्तं विज्ञानविषस्य कालांशः भवित।
(ii) वयं ___________ (9:00) वादनतः ___________ (9:45) वादनपर्यन्तं गणितविषयं पठामः।
(iii) ___________ (2:45) वादनतः ___________ (3:30) वादनपर्यन्तं हिन्दीभाषाकालांशः भवति।
(iv) सस्कृतशिक्षक: ___________ (10:15) वादने अध्यापयति।

उत्तर – 

(i) सपादाष्ट (8:15) वादनतः नव (9:00) वादनपर्यन्तं विज्ञानविषस्य कालांशः भवित।
(ii) वयं नव (9:00) वादनतः पादोन-दश (9:45) वादनपर्यन्तं गणितविषयं पठामः।
(iii) पादोन-त्रि (2:45) वादनतः सार्धत्रि (3:30) वादनपर्यन्तं हिन्दीभाषाकालांशः भवति।
(iv) सस्कृतशिक्षक: सपाद-दश (10:15) वादने अध्यापयति।

4. अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत-

उदाहरणम् –
छात्रः ___________ (5.00) वादने उत्तिष्ठति ___________ (6.15) वादने व्यायाम करोति।
छात्रः पञ्च वादने उत्तिष्ठति सपादषड् वादने व्यायाम करोति।

(i) छात्रः ___________ (7:30) वादने प्रातरांश कृत्वा ___________ (9:45) वादने विद्यालयं गच्छति।
(ii) ___________ (4:00) वादने गृहमागत्य ___________ (4:30) वादनपर्यन्तं विश्रामं करोतिः।
(iii) ___________ (5:00) वादने भोजनं कृत्वा ___________ (9:30) वादनपर्यन्तं अध्ययनं करोति।
(iv) रात्रौः ___________ (9:45) वादनतः ___________ (5:00) वादनपर्यन्तं शयनं करोति।

उत्तर – 

(i) छात्रः सार्धसप्त (7:30) वादने प्रातरांश कृत्वा पादोन दश (9:45) वादने विद्यालयं गच्छति।
(ii) चतुर् (4:00) वादने गृहमागत्य सार्धचतुर् (4:30) वादनपर्यन्तं विश्रामं करोतिः।
(iii) पञ्च (5:00) वादने भोजनं कृत्वा सार्धनव (9:30) वादनपर्यन्तं अध्ययनं करोति।
(iv) रात्रौः पादोन दश (9:45) वादनतः पञ्च (5:00) वादनपर्यन्तं शयनं करोति।

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 10 Sanskrit