NCERT Solutions Class 10 Sanskrit (Abhyaswaan Bhav)
The NCERT Solutions in Sanskrit Language for Class 10 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव – II) Chapter – 9 अव्ययानि has been provided here to help the students in solving the questions from this exercise.
अध्याय 9 – अव्ययानि
अभ्यासः |
1. अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
(i) एकदा तस्य माया पितृाहिं प्रति चलिता – __________
(ii) भवान् कुतः भयात् पलायित् – __________
(iii) तत्र गम्यताम्। – _______________
(iv) त्वं सत्वरं चल। – _______________
(v) तेन सदृशं न अस्ति। – _______________
(vi) गीता सुगीता च वदतः। – _______________
(vii) यदा सः पठति तदा एव शोभते। – _______________
(viii) तापसौ लवकुशौ ततः प्रविशतः। – _______________
(ix) अलम् अतिदाक्षिण्येन। – _______________
(x) अहम् अपि श्रावयामि। – _______________
उत्तर –
(i) एकदा तस्य माया पितृाहिं प्रति चलिता – एकदा, प्रति
(ii) भवान् कुतः भयात् पलायित् – कुतः
(iii) तत्र गम्यताम्। – तत्र
(iv) त्वं सत्वरं चल। – सत्वरं
(v) तेन सदृशं न अस्ति। – सदृशं
(vi) गीता सुगीता च वदतः। – च
(vii) यदा सः पठति तदा एव शोभते। – चदा, चदा
(viii) तापसौ लवकुशौ ततः प्रविशतः। – ततः
(ix) अलम् अतिदाक्षिण्येन। – अलग
(x) अहम् अपि श्रावयामि। – अपि
2. उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
मञ्जूषा
सर्वत्र, एव, इति, ननु, एवम्, तत्र, उच्चै, तथापि, बहुधा, मा |
(i) मम गुरुः _______________ भगवान् वाल्मीकिः।
(ii) कः _______________ भणति?
(iii) कपिता सा _______________ वदति।
(iv) त्वं _______________ गच्छ।
(v) यूयं चापलं _______________ कुरुत।
(vi) कृषीवल: बहुवार प्रयत्नमकरोत् _______________ वृषः नोत्थितः।
(vii) कृषक: बलीव _______________ पीडयति।
(viii) बहूनि अपत्यानि मे सन्ति _______________ सत्यम्।
(ix) सर्वेषु अपत्येषु जननी तुल्यवत्सला _______________।
(x) ________ जलोपप्लवः सञ्जातः।
उत्तर –
(i) मम गुरुः ननु भगवान् वाल्मीकिः।
(ii) कः उच्चैः भणति?
(iii) कपिता सा एवम् वदति।
(iv) त्वं तत्र गच्छ।
(v) यूयं चापलं मा कुरुत।
(vi) कृषीवल: बहुवार प्रयत्नमकरोत् तथापि वृषः नोत्थितः।
(vii) कृषक: बलीव बहुधा पीडयति।
(viii) बहूनि अपत्यानि मे सन्ति इति सत्यम्।
(ix) सर्वेषु अपत्येषु जननी तुल्यवत्सला एव।
(x) सर्वत्र जलोपप्लवः सञ्जातः।
3. विपर्ययाव्ययपदैः सह योजयत –
उत्तर –
यत्र – तत्र
यथा – तथा
यथैव – तथैव
यदा – तदा
यदैव – तदैव
यावत् – तावत्
अत्र – तत्र
यदि – तर्हि
4. उचितार्थैः सह मेलनं कुरुत –
(i) पुरा | नहीं / मत |
(ii) उच्चै: | हमेशा |
(iii) नूनम् | परंतु |
(iv) इत्थम् | ही |
(v) सर्वथा | इस प्रकार |
(vi) एवम् | सब प्रकार से |
(vii) एव | इस प्रकार से |
(viii) परम् | निश्चय |
(ix) सदा | ज़ोर से |
(x) मा | प्राचीनकाल में |
उत्तर –
(i) पुरा | प्राचीनकाल में |
(ii) उच्चै: | ज़ोर से |
(iii) नूनम् | निश्चय |
(iv) इत्थम् | इस प्रकार से |
(v) सर्वथा | सब प्रकार से |
(vi) एवम् | इस प्रकार |
(vii) एव | ही |
(viii) परम् | परंतु |
(ix) सदा | हमेशा |
(x) मा | नहीं / मत |
5. उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत –
मञ्जूषा
यथा-तथा, यदि-तर्हि, यथैव-तथैव, यावत्-तावत्, यत्र-तत्र |
(i) _________ लवः _________ कुशः।
(ii) _________ अहं कृष्णवर्णः _________ त्वं किं गौराङ्गः!
(iii) _________ गुरुः वदति _________ शिष्यः करोति।
(iv) _________ वृक्षाः _________ खगाः।
(v) _________ लता आगच्छति _________ त्वं तिष्ठ।
उत्तर –
(i) यथा लवः तथा कुशः।
(ii) यदि अहं कृष्णवर्णः तर्हि त्वं किं गौराङ्गः!
(iii) यथैव गुरुः वदति तथैव शिष्यः करोति।
(iv) यत्र वृक्षाः तत्र खगाः।
(v) यावत् लता आगच्छति तावत् त्वं तिष्ठ।
6. उदाहरणानुसारं लिखत –
उत्तर –
(i) अद्य रविवासरः।
(ii) परश्वः सोमवासरः अद्य शनिवासरः।
(iii) अधुना शुष्कता श्वः जलवर्षा भविष्यति।
(iv) तयः शनिवासरः अद्य रविवासरः।
(iv) अद्य मंगलवासरः हयः सोमवासरः।
7. पर्यायाव्ययपदानि लिखत-
उत्तर –
1. नूनम्
2. खलु
उत्तर –
3. अधुना
4. इदानीम्