NCERT Solutions Class 10 Sanskrit (Shemushi Part – II)
The NCERT Solutions in Sanskrit Language for Class 10 Sanskrit (Shemushi Part – II – शेमुषी द्वितीयो भाग:) Chapter – 7 सौहार्दं प्रकृतेः शोभा has been provided here to help the students in solving the questions from this exercise.
अध्याय 7 – सौहार्दं प्रकृतेः शोभा
अभ्यासः |
1. एकपदेन उत्तरं लिखत-
(क) वनराजः कैः दुरवस्था प्राप्तः?
उत्तर – तुच्छजीवैः
(ख) क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
उत्तर – काक:
(ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
उत्तर – आदर्शः
(घ) क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
उत्तर – गजः
(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
उत्तर – वराकान्
2. अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत-
(क) नि:संशयं कः कृतान्तः मन्यते?
उत्तर – नि:संशयं सः एव कृतान्तः मन्यते यः पार्थिवरूपेण सदा परैः वित्रस्तान् पीड्यमानान् जीवान् न रक्षति।
(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
उत्तर – बक: वन्यजन्तूनां रक्षोपायान् शीतले जले बहुकालपर्यन्तं ध्यानमग्नः स्थितप्रज्ञः इव स्थित्वा चिन्तयितुं कथयति।
(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?
उत्तर – अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं वदति- “भो: भो:प्राणिनः। यूयम् सर्वे एव में सन्तति।। कथं मित्रः कलह कुर्वन्ति। वस्तुतः सर्वे वन्यजीवनः अन्योन्याश्रिताः”।
(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
उत्तर – यदि राजा सम्यक् न भवति तदा प्रजा अकर्णधारा जलधौ नौः इव इह विप्लवेत्।
(ङ) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
उत्तर – मयूरः पिच्छानुद्घाट्य नृत्यमुद्रायां स्थितः भवति।
(च) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
उत्तर – अन्ते सर्वे मिलित्वा उलूक राज्याभिषेकाय तत्पराः भवति।
(छ) अस्मिन्नटिके कति पात्राणि सन्ति?
उत्तर – अस्मिन्नाटके द्वादश पात्राणि सन्ति।
3. रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
(क) सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
उत्तर – कस्याम्
(ख) गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
उत्तर – केन
(ग) वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
उत्तर – कस्मै किमर्थम्
(घ) मयूरस्य नृत्यं प्रकृतेः आराधना।
उत्तर – कस्याः
(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।
उत्तर – काम्
4. शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
(क) सिंहः आत्मानं तुदन्तं वानरं मारयति।
उत्तर – न
(ख) का-का इति बकस्य ध्वनिः भवति।
उत्तर – न
(ग) काकपिकयोः वर्णः कृष्णः भवति।
उत्तर – आम्
(घ) गजः लघुकायः, निर्बलः च भवति।
उत्तर – न
(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।
उत्तर – आम्
(च) अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
उत्तर – आम्
5. मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत –
स्थितप्रज्ञः, यथासमयम्, मेध्यामध्यभक्षकः, अहिभुक्, आत्मश्लाघाहीनः, पिकः
(क) काकः _________ भवति।
(ख) _________ परभृत् अपि कथ्यते।
(ग) बकः अविचल: _________ इव तिष्ठति।
(घ) मयूरः _________ इति नाम्नाऽपि ज्ञायते।
(ङ) उलूकः _________ पदनिर्लिप्त चासीत्।
(च) सर्वेषामेव महत्त्वं विद्यते _________।
उत्तर –
(क) काकः मेध्यामध्यभक्षकः भवति।
(ख) पिकः परभृत् अपि कथ्यते।
(ग) बकः अविचल: स्थितिप्रज्ञः इव तिष्ठति।
(घ) मयूरः अहिभुक् इति नाम्नाऽपि ज्ञायते।
(ङ) उलूकः आत्मश्लाघाहीनः पदनिर्लिप्त चासीत्।
(च) सर्वेषामेव महत्त्वं विद्यते यथासमयम्।
6. वाच्यपरिवर्तनं कृत्वा लिखत –
उदाहरणम् –
क्रुद्धः सिंहः इतस्ततः धावति गर्जति च।
कुद्धेन सिंहेन इतस्ततः धाव्यते गय॑ते च।
(क) त्वया सत्यं कथितम्।
उत्तर – त्वम् सत्यं कथितवान्।
(ख) सिंहः सर्वजन्तून् पृच्छति।
उत्तर – सिंहेन सर्वजन्तवः पृच्छयन्ते।
(ग) काक: पिकस्य संततिं पालयति।
उत्तर – काकेन पिकस्य संततिः पाल्यते।
(घ) मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
उत्तर – मयूर विधाता एवं पक्षिराज वनराज वा कृतवान्।
(ङ) सर्वैः खगैः कोऽपि खगः एवं वनराजः कर्तुमिष्यते स्म।
उत्तर – सर्वे खगाः कमपि खगम् एवं वनराजं कर्तुं इच्छन्ति स्म।
(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
उत्तर – सर्वैः मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नः क्रियताम्।
7. समासविग्रहं समस्तपदं वा लिखतु-
(क) तुच्छजीवैः _________।
(ख) वृक्षोपरि _________।
(ग) पक्षिणां सम्राट् _________।
(घ) स्थिता प्रज्ञा यस्य सः _________।
(ङ) अपूर्वम् _________।
(च) व्याघ्रचित्रको _________।
उत्तर –
(क) तुच्छजीवैः – तुच्छेः जीवै:/तुच्छः जीवः, तैः।
(ख) वृक्षोपरि – वृक्षस्य उपरि।
(ग) पक्षिणां सम्राट् – पक्षिसम्राट्।
(घ) स्थिता प्रज्ञा यस्य सः – स्थिप्रज्ञः।
(ङ) अपूर्वम् – न पूर्वम्।
(च) व्याघ्रचित्रको – व्याघ्रः च चित्रक: च।