NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav)
The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव) Chapter – 12 वर्णविचारः has been provided here to help the students in solving the questions from this exercise.
द्वादशः पाठः – (वर्णविचारः)
अभ्यासः
1. एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
i. स् + ऊ + क् + त् + इ + स् + औ + र् + अ + भ् + अ + म् – __________
ii. प् + र् + अ + त् + य् + आ + ह् + आ + र् + अ: – __________
iii. अ + न् + उ + द् + आ + त् + त् + अः – __________
iv. इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् – __________
v. म् + अ + ञ् + ज् + ऊ + ष् + आ – __________
vi. ज् + ञ् + आ + न् + ए + च + छ् + उः – __________
उत्तर –
i. स् + ऊ + क् + त् + इ + स् + औ + र् + अ + भ् + अ + म् – सूक्तिसौरभम्
ii. प् + र् + अ + त् + य् + आ + ह् + आ + र् + अ: – प्रत्याहारः
iii. अ + न् + उ + द् + आ + त् + त् + अः – अनुदात्तः
iv. इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् – इक्षुदण्डम्
v. म् + अ + ञ् + ज् + ऊ + ष् + आ – मञ्जूषा
vi. ज् + ञ् + आ + न् + ए + च + छ् + उः – ज्ञानेच्छु
2. एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
i. विद्यालयः – __________________________
ii. पुत्रप्रीत्या – __________________________
iii. आज्ञापयति – __________________________
iv. प्रभृति – __________________________
v. प्रतीक्षा – __________________________
vi. अश्रद्धेयम् – __________________________
vii. सुरक्षितम् – __________________________
उत्तर –
i. विद्यालयः – व् + इ + द + य् + आ + ल् + अ + य् + अः
ii. पुत्रप्रीत्या – प् + उ + त् + र् + अ + प् + र् + ई + त् + य् + आ
iii. आज्ञापयति – आ + ज् + ञ् + आ + प् + अ + य् + अ + त् + इ
iv. प्रभृति – प् + र् + अ + भ् + ऋ + त् + इ
v. प्रतीक्षा – प् + र् + अ + त् + ई + क् + ष् + आ
vi. अश्रद्धेयम् – अ + श् + र् + अ + द् + ध् + ए + य् + अ + म्
vii. सुरक्षितम् – स् + उ + र् + अ + क् + ष + इ + त् + अ + म्
1. एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
i. ट् ________ ओ ________ य् ________ण् ________
ii. थ् ________ज् ________ ग् ________ उ ________
iii. ए ________ न् ________ ऋ ________व् ________
उत्तर –
i. ट् मूर्धा | ओ कण्ठोष्ठाः | य् तालुः | ण् मूर्धा / नासिका |
ii. थ् दन्ताः | ज् तालुः | ग् कण्ठः | उ ओष्ठौ |
iii. ए कण्ठतालुः | न् दन्ताः / नासिका | ऋ मूर्धा | व् दन्तोष्ठाः |
2. एतेषु मूर्धन्यवर्णान् गोलाकारं कुरुत-
च्, ल्, ए, म्, आ, ष्, य, उ
उत्तर –
3. प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-
i. ओष्ठ्यः – | ________ | दन्तयः – | ________ |
ii. तालव्यः – | ________ | कण्ड्यः – | ________ |
iii. कण्ठोष्ठ्यः – | ________ | नासिक्यः – | ________ |
उत्तर –
i. ओष्ठ्यः – | उ, प् | दन्तयः – | लु, स् |
ii. तालव्यः – | इ, य् | कण्ड्यः – | आ, क् |
iii. कण्ठोष्ठ्यः – | ओ, औ | नासिक्यः – | ङ्, म् |
4. प्रदत्तपदेभ्यः यथानिर्दिष्टम् उच्चारणस्थानानुरूपं वर्णान् चित्वा लिखत-
i. जाड्यम् – (मूर्धन्यवर्णः)
ii. वर्तते – (दन्तोष्ठ्य)
iii. स्वीकरोतु – (तालव्यवर्णः)
iv. विहितम् – (कण्ठ्यवर्णः)
v. प्रतिज्ञा – (ओष्ठ्यवर्ण:)
vi. उत्थाय – (दन्त्यवर्ण:)
vii. पाषाणतले – (ओष्ठ्य वर्ण:)
viii. प्राणिनाम् – (नासिक्यवर्ण:)
ix. आश्रमे – (कण्ठतालव्यः)
x. लतासु – (दन्त्यवर्ण:)
उत्तर –
i. जाड्यम् – | (मूर्धन्यवर्णः) | ड् |
ii. वर्तते – | (दन्तोष्ठ्य) | व् |
iii. स्वीकरोतु – | (तालव्यवर्णः) | ई |
iv. विहितम् – | (कण्ठ्यवर्णः) | ह् |
v. प्रतिज्ञा – | (ओष्ठ्यवर्ण:) | प् |
vi. उत्थाय – | (दन्त्यवर्ण:) | त्, थ् |
vii. पाषाणतले – | (ओष्ठ्य वर्ण:) | प् |
viii. प्राणिनाम् – | (नासिक्यवर्ण:) | ण्, न्, म् |
ix. आश्रमे – | (कण्ठतालव्यः) | ए |
x. लतासु – | (दन्त्यवर्ण:) | ल्, त्, स् |
5. वर्णानाम् उच्चारणस्थानानां सरलतया ज्ञानार्थम् एतानि सूत्राणि स्मरत-
i).अकुहविसर्जनीयानां कण्ठः। (अ, आ, क वर्ग, ह, विसर्ग)
ii. इचुयशानां तालुः। (इ, ई, च वर्ग, य्, श्)
iii. ऋटुरषाणां मूर्धा। (ऋ, ऋ, ट वर्ग, र्, ष्)
iv. लुतुलसानां दन्ताः। (ल, त वर्ग, ल्, स्)
v. उपूपध्मानीयानामोष्ठौ। (उ, ऊ, प वर्ग, उपध्मानीय)
vi. ञमङणनानां नासिका। (ञ, म, ङ, ण, न्)
vii. एदैतोः कण्ठतालु। (ए, ऐ)
viii. ओदौतोः कण्ठोष्ठम्। (ओ, औ)
ix. वकारस्य दन्तोष्ठम्। (व)
x. नासिकाऽनुस्वारस्य। (अनुस्वार)