NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav)
The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव) Chapter – 6 कारकोपपदविभक्तिः has been provided here to help the students in solving the questions from this exercise.
षष्टः पाठः – (कारकोपपदविभक्तिः)
अभ्यासः
1. उचितपदानि चित्वा रिक्तस्थानानि पूरयत –
i. __________ पठन्ति। (छात्रौ, छात्रा:)
ii. __________पाठयति। (अध्यापकाः, अध्यापक:)
iii. __________ पृच्छन्ति। (शिष्याः, शिष्यौः)
iv. __________ वदतः। (बालौ, बालः)
v. __________ विकसन्ति। (पुष्पे, पुष्पाणि)
vi. __________ पतति। (फलम्, फले)
उत्तर –
i. छात्रा: पठन्ति।
ii. अध्यापक: पाठयति।
iii. शिष्याः पृच्छन्ति।
iv. बालौ वदतः।
v. पुष्पाणि विकसन्ति।
vi. फलम् पतति।
2. अधोलिखितम् अनुच्छेद पठित्वा कर्तृपवानि चित्वा लिखत –
वृक्षे अनेके खगाः वसन्ति। ते परस्परं प्रेम्णा व्यवहरन्ति। एकदा एकः वानरः तत्र आगच्छत्। सः शाखासु कूर्दति। खगाः दुःखिताः भवन्ति। ते न जानन्ति कथं अस्य प्रतिकारः कर्तव्यः। पुनः ते अचिन्तयन्-वयं मिलित्वा अस्य उपरि प्रहार कुर्मः।तदा वानरः आगच्छत्। ते तस्य उपरि प्रहारम् अकुर्वन्। वानरः आहतः अभवत्। ततः परं सः कदापि तत्र न आगच्छत्।
____________________ | ____________________ | ____________________ |
____________________ | ____________________ | ____________________ |
____________________ | ____________________ | ____________________ |
____________________ | ____________________ | ____________________ |
____________________ | ____________________ | ____________________ |
उत्तर –
खगाः | ते | वानरः |
सः | खगाः | ते |
ते | वयम् | वानरः |
ते | वानरः | सः |
3. उदाहरणानुसारं सार्थक पदं लिखत –
i. |
|
शिक्षकः | ||||
ii. |
|
|||||
iii. |
|
|||||
iv. |
|
|||||
v |
|
उत्तर –
i. |
|
शिक्षकः | ||||
ii. |
|
फलानि | ||||
iii. |
|
वानरः | ||||
iv. |
|
शाखासु | ||||
v |
|
कदाचित् |
4. उदाहरणानुसारं शब्दरचनां कुरुत –
यथा – वानराः
i. ______________________
ii. ______________________
iii. ______________________
iv. ______________________
v. ______________________
vi. ______________________
vii. ______________________
viii. ______________________
उत्तर –
i. धीवराः
ii. शिल्पकाराः
iii. गीतकाराः
iv. द्यूतकाराः
v. चर्मकाराः
vi. कर्मकारा: