NCERT Solutions Class 7 Sanskrit (Ruchira)
The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 1 सुभाषितानि has been provided here to help the students in solving the questions from this exercise.
प्रथमः पाठः – (सुभाषितानि)
अभ्यासः
1. सर्वान् श्लोकान् सस्वरं गायत-
उत्तर : – छात्र स्वयं स्वर सहित गाएँ।
2. यथायोग्यं श्लोकांशान् मेलयत –
क | ख |
धनधान्यप्रयोगेषु | नासद्भिः किञ्चिदाचरेत्। |
विस्मयो न हि कर्त्तव्यः | त्यक्तलज्जः सुखी भवेत्। |
सत्येन धार्यते पृथ्वी | बहुरत्ना वसुन्धरा। |
सद्भिर्विवादं मैत्रीं च | विद्यायाः संग्रहेषु च। |
आहारे व्यवहारे च | सत्येन तपते रविः। |
उत्तर : –
क | ख |
धनधान्यप्रयोगेषु | विद्यायाः संग्रहेषु च। |
विस्मयो न हि कर्त्तव्यः | बहुरत्ना वसुन्धरा। |
सत्येन धार्यते पृथ्वी | सत्येन तपते रविः। |
सद्भिर्विवादं मैत्रीं च | नासद्भिः किञ्चिदाचरेत्। |
आहारे व्यवहारे च | त्यक्तलज्जः सुखी भवेत्। |
3. एकपदेन उत्तरत –
(क) पृथिव्यां कति रत्नानि?
उत्तर : – त्रीणि
(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?
उत्तर : – पाषाणखण्डेषु
(ग) पृथिवी केन धार्यते?
उत्तर : – सत्येन
(घ) कैः सङ्गतिं कुर्वीत?
उत्तर : – सद्भिः
(ङ) लोके वशीकृतिः का?
उत्तर : – क्षमा
4. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत –
(क) सत्येन वाति वायुः।
उत्तर : – केन वाति वायुः?
(ख) सद्भिः एव सहासीत।
उत्तर : – कैः एव सहासीत?
(ग) वसुन्धरा बहुरत्ना भवति।
उत्तर : – का बहुरत्ना भवति?
(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत् ।
उत्तर : – कस्याः संग्रहेषु त्यक्तलज्जः सुखी भवेत् ?
(ङ) सद्भिः मैत्री कुर्वीत।
उत्तर : – सद्भिः किं कां कुर्वीत?
5. प्रश्नानाम् उत्तराणि लिखत-
(क) कुत्र विस्मयः न कर्त्तव्यः?
उत्तर : – दाने, तपसि, शौर्ये, विज्ञाने, विनये, नये च विस्मयः न कर्त्तव्यः ।
(ख) पृथिव्यां त्रीणि रत्नानि कानि?
उत्तर : – पृथिव्यां जलं, अन्नं सुभाषितम् च त्रीणि रत्नानि सन्ति ।
(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
उत्तर : – धन-धान्य-प्रयोगे, विद्यायाः संग्रहेषु, आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।
6. मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत –
रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, बह्निः, रविः, पृथ्वी, सङ्गतिम् |
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुसंकलिङ्गम् |
__________ | __________ | __________ |
__________ |
__________ | __________ |
__________ |
__________ | __________ |
उत्तर : –
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुसंकलिङ्गम् |
सत्येन | वसुन्धरा | रत्नानि |
रविः | पृथ्वी | सुखी |
अन्नम् | बह्निः | सङ्गतिम् |
7. अधोलिखितपदेषु धातवः के सन्ति?
पदम् | धातुः |
करोति | |
पश्य | |
भवेत् | |
तिष्ठति |
उत्तर : –
पदम् | धातुः |
करोति | कृ |
पश्य | दृश् |
भवेत् | भू |
तिष्ठति | स्था |