NCERT Solutions Class 6 Sanskrit (Ruchira)
The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 9 क्रीडास्पर्धा: has been provided here to help the students in solving the questions from this exercise.
नवम: पाठ: – (क्रीडास्पर्धा)
अभ्यासः
1. उच्चारणं कुरुत- (उच्चारण कीजिए)
अहम् | आवाम् | वयम् |
माम् | आवाम् | अस्मान् |
मम | आवयोः | अस्माकम् |
त्वम् | युवाम् | यूयम् |
त्वाम् | युवाम् | युष्मान् |
तव | युवयोः | युष्माकम् |
उत्तर – छात्र स्वयं उच्चारणं करें।
2. निर्देशानुसारं परिवर्तनं कुरुत- (निर्देशानुसार परिवर्तन कीजिए)
यथा – अहं क्रीडामि। | (बहुवचने) | वयं क्रीडामः। |
(क) अहं नृत्यामि। | (बहुवचने) | __________ |
(ख) त्वं पठसि। | (बहुवचने) | __________ |
(ग) युवां गच्छथः। | (एकवचने) | __________ |
(घ) अस्माकं पुस्तकानि। | (एकवचने) | __________ |
(ङ) तव गृहम्। | (द्विवचने) | __________ |
उत्तर –
(क) अहं नृत्यामि। | (बहुवचने) |
वयं नृत्यामः
|
(ख) त्वं पठसि। | (बहुवचने) |
यूयम् पठथ
|
(ग) युवां गच्छथः। | (एकवचने) |
त्वं गच्छसि
|
(घ) अस्माकं पुस्तकानि। | (एकवचने) |
मम पुस्तकम्
|
(ङ) तव गृहम्। | (द्विवचने) |
युवयोः गृहे
|
3. कोष्ठकात् उचितं विकल्पं चित्वा रिक्तस्थानानि पूरयत- (कोष्ठक से उचित विकल्प चुनकर रिक्त स्थान भरिए)
(क) ________ पठामि। (वयम्/अहम्)
(ख) ________ गच्छथः। (युवाम्/यूयम्)
(ग) एतत् ________ पुस्तकम्। (माम्/मम)
(घ) ________ क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) ________ छात्रे स्वः। (वयम्/आवाम्)
उत्तर –
(क) अहम् पठामि। (वयम्/अहम्)
(ख) युवाम् गच्छथः। (युवाम्/यूयम्)
(ग) एतत् मम पुस्तकम्। (माम्/मम)
(घ) युष्मान् क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) आवाम् छात्रे स्वः। (वयम्/आवाम्)
4. अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत- (निम्नलिखित पदों को आधार बनाकर सार्थक वाक्य बनाइए)
यूयम् | लेखं | पश्यामि |
वयम् | शिक्षिकां | रचयामः |
युवाम् | दूरदर्शनं | कथयिष्यथः |
अहम् | कथां | पठिष्यावः |
त्वम् | पुस्तकं | लेखिष्यसि |
आवाम् | चित्राणि | नंस्यथ |
उत्तर –
(क) यूयम् शिक्षिकां नंस्यथ।
(ख) वयम् चित्राणि रचयामः।
(ग) युवाम् कथां कथयिष्यथः।
(घ) अहम् दूरदर्शनं पश्यामि।
(ङ) त्वम् लेखं लेखिष्यसि।
(च) आवाम् पुस्तकं पठिष्यावः।
5. उचितपदैः वाक्यनिर्माणं कुरुत- (उचित पद से वाक्य-निर्माण कीजिए)
मम | तव | आवयोः | युवयोः | अस्माकम् | युष्माकम् |
यथा – एषा मम पुस्तका।
(क) एतत् ________ गृहम्
(ख) ________ मैत्री दृढा
(ग) एषः ________ विद्यालयः।
(घ) एषा ________ अध्यापिका।
(ङ) भारतम् ________ देशः।
(च) एतानि ________ पुस्तकानि।
उत्तर –
(क) एतत् मम गृहम् ।
(ख) आवयोः. मैत्री दृढा ।
(ग) एषः तव विद्यालयः।
(घ) एषा युवयोः अध्यापिका ।
(ङ) भारतम् अस्माकम् देशः ।
(च) एतानि युष्माकम् पुस्तकानि।
6. वाक्यानि रचयत- (वाक्य बनाइए)
एकवचनम् | द्विवचनम् | बहुवचनम् |
(क) त्वं लेखं लेखिष्यसि। | __________। | __________। |
(ख) __________। | आवाम् वस्त्रे धारयिष्यावः। | __________। |
(ग) अहं पुस्तकं पठिष्यामि। | __________। | __________। |
(घ) __________। | ते फले खादिष्यथः। | __________। |
(ङ) मम गृहं सुन्दरम्। | __________। | __________। |
(च) __________। | __________। | यूयं गमिष्यथ। |
उत्तर –
एकवचनम् | द्विवचनम् | बहुवचनम् |
(क) त्वं लेखं लेखिष्यसि। | युवां लेखे लेखिष्यथः। | यूयं लेखनि लेखिष्यथ। |
(ख) अहं वस्त्रं धारिष्यामि। | आवाम् वस्त्रे धारयिष्यावः। | वयं वस्त्राणि धारयिष्यामः। |
(ग) अहं पुस्तकं पठिष्यामि। | आवाम् पुस्तके पठिष्यावः। | व्यं पुस्तकानि पठिष्यामः। |
(घ) सा फलं खादिष्यसि। | ते फले खादिष्यथः। | यूयं फलानि खादिष्यथा। |
(ङ) मम गृहं सुन्दरम्। | आवयोः गृहं सुन्दरम्। | अस्मांक गृहं सुन्दरम्। |
(च) त्वम् गमिष्यसि। | युवां गमिष्यथः। | यूयं गमिष्यथ। |
7. एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत- (एकवचन पद का बहुवचनपद और बहुवचनपद का एकवचन पद लिखिए)
यथा- एषः | एते |
सः | __________ |
ताः | __________ |
त्वम् | __________ |
एताः | __________ |
तव | __________ |
अस्माकम् | __________ |
तानि | __________ |
उत्तर –
सः | ते |
ताः | सा |
त्वम् | यूयम् |
एताः | एषा |
तव | युष्माकम् |
अस्माकम् | मम |
तानि | तत् |
NCERT Solutions for Class 6 Sanskrit (Ruchira)
- प्रथम: पाठ: – शब्दपरिचय: – I
- द्वितीय: पाठ: – शब्दपरिचय: – II
- तृतीय: पाठ: – शब्दपरिचय: – III
- चतुर्थ: पाठ: – विद्यालयः
- पंचम: पाठ: – वृक्षाः
- षष्ठ: पाठ: – समुद्रतटः
- सप्तम: पाठ: – बकस्य प्रतिकारः
- अष्टम: पाठ: – सूक्तिस्तबकः
- दशमः पाठः – कृषिकाः कर्मवीराः
- एकादशः पाठः – पुष्पोत्सवः
- द्वादशः पाठः – दशमः त्वम असि
- त्रयोदशः पाठः – विमानयानं रचयाम
- चतुर्दशः पाठः – अहह आः च
- पञ्चदशः पाठः – मातुलचन्द्र