NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 3 शब्दपरिचय: – III

NCERT Solutions Class 6 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 3 शब्द परिचय: – III has been provided here to help the students in solving the questions from this exercise.

तृतीय: पाठ: – (शब्दपरिचय: – III)

अभ्यासः

1. (क) उच्चारणं कुरुत – (उच्चारण कीजिए)

फलम् गृहम् पात्रम् पुष्पम्
द्वारम् विमानम् कमलम् पुस्तकम्
सूत्रम् छत्रम् भवनम् जलम्

 

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत- (चित्रों को देखकर शब्दों का उच्चारण कीजिए)

NCERT Class 6 Sanskrit Solution

उत्तर – छात्र स्वयं उच्चारण करें।

2. (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत- (वर्णों को जोड़कर शब्द कोष्ठक में लिखिए)
यथा-  

प् + अ + र् + ण् + अ + म् = पर्णम्
ख् + अ + न् + इ + त् + र् + अ + म् =
प् + उ + र् + आ + ण् + आ + न् + इ =
प् + ओ + ष् + अ + क् + आ + ण् + इ =
क् + अ + ङ् + क् + अ + त् + अ + म् =

उत्तर –

प् + अ + र् + ण् + अ + म् = पर्णम्
ख् + अ + न् + इ + त् + र् + अ + म् = खनित्रम्
प् + उ + र् + आ + ण् + आ + न् + इ = पुराणानि
प् + ओ + ष् + अ + क् + आ + ण् + इ = पोषकाणि
क् + अ + ङ् + क् + अ + त् + अ + म् = कङ्कतम्

(ख) अधोलिखितानां पदानां वर्णविच्छेदं कुरुत- (निम्नलिखित पदों का वर्ण-विच्छेद कीजिए)
यथा-

व्यजनम् = व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम् =
भित्तिकम् =
नूतनानि =
वातायनम् =
उपनेत्रम् =

उत्तर –

व्यजनम् =
व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम् =
प् + उ + स् + त् + अ + क् + अ + म्
भित्तिकम् =
भ् + इ + त् + त् + इ + क् + अ + म्
नूतनानि =
न् + ऊ + त् + अ + न् + आ + न् + इ
वातायनम् =
व् + आ + त् + आ + य् + अ + न् + अ + म्
उपनेत्रम् =
उ + प् + अ + न + ए + त् + र् + अ + म्

 

3. चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- (चित्र देखकर संस्कृत शब्द लिखिए)
NCERT Class 6 Sanskrit Solution

उत्तर –
NCERT Class 6 Sanskrit Solution

4. चित्रं दृष्ट्वा उत्तरं लिखत- (चित्र देखकर उत्तर लिखिए)
NCERT Class 6 Sanskrit Solution

उत्तर –
NCERT Class 6 Sanskrit Solution

5. निर्देशानुसारं वाक्यानि रचयत- (निर्देशानुसार वाक्य बनाएँ) 
यथा-
एतत् पतति। (बहुवचने) — एतानि पतन्ति
(क) एते पणे स्तः। (बहुवचने) — ______
(ख) मयूरः नृत्यति। (बहुवचने) — ______
(ग) एतानि यानानि। (द्विवचने) — ______
(घ) छात्रे लिखतः। (बहुवचने) — ______
(ङ) नारिकेलं पतति। (द्विवचने) — ______

उत्तर –

(क) एते पर्णे स्तः। (बहुवचने)
एतानि पर्णानि सन्ति।
(ख) मयूरः नृत्यति। (बहुवचने)
मयूराः नृत्यन्ति।
(ग) एतानि यानानि। (द्विवचने)
एते यानम्।
(घ) छात्रे लिखतः। (बहुवचने)
छात्राः लिखन्ति।
(ङ) नारिकेलं पतति। (द्विवचने)
नारिकेले पततः

6. उचितपदानि संयोज्य वाक्यानि रचयत- (उचित पदों का मेल करके वाक्य बनाइए)
कोकिले — विकसति

पवनः — नृत्यन्ति
पुष्पम् — उत्पतति
‘खगः — वहति
मयूराः — गर्जन्ति
सिंहाः — कूजतः

उत्तर – 
(क) कोकिले — कूजतः।
(ख) पवनः — वहति।
(ग) पुष्पम् — विकसति।
(घ) खगः — उत्पतति।
(ङ) मयूराः — नृत्यन्ति।
(च) सिंहाः — गर्जन्ति।

NCERT Solutions for Class 6 Sanskrit (Ruchira)

 

NCERT Class 6th Solution 
NCERT Solutions Class 6 English
NCERT Solutions Class 6 Hindi
NCERT Solutions Class 6 Maths
NCERT Solutions Class 6 Sanskrit
NCERT Solutions Class 6 Science
NCERT Solutions Class 6 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 6 Sanskrit