NCERT Solutions Class 10 Sanskrit (Abhyaswaan Part – II) Chapter 6 (सन्धिः)

NCERT Solutions Class 10 Sanskrit (Abhyaswaan Bhav)

The NCERT Solutions in Sanskrit Language for Class 10 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव – II) Chapter – 6 सन्धिः has been provided here to help the students in solving the questions from this exercise. 

अध्याय 6 – सन्धिः

अभ्यासः

1. अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

(i) वानराः सर्वत्र वृक्षे + अपि _______ कूर्दन्ति।
(ii) के + अत्र _______ विद्यालयम् आगत्य कक्षां न आगताः।

(iii) हे शिशोऽत्र _______ + _______ आगत्य उपविश।
(iv) ते पठन्ति, तावपि _______ + _______ पठतः।
(v) यथा उचितं _______ कार्यं करणीयम्।
(vi) एतत् पुस्तकं तु तवैवास्ति _______ + _______ + _______
(vii) साधूपरि _______ + _______ गच्छतः।
(viii) कविः इन्द्रः _______ नवीनां कवितां श्रावयति।
(ix) कस्मिन्नपि अत्याचार: _______ + _______ तु न करणीयः।
(x) भानो + ए _______ जलार्पणं करणीयम्।

उत्तर – 

(i) वानराः सर्वत्र वृक्षे + अपि वृक्षेऽपि कूर्दन्ति।
(ii) के + अत्र केऽत्र विद्यालयम् आगत्य कक्षां न आगताः।

(iii) हे शिशोऽत्र शिशो + अत्र आगत्य उपविश।
(iv) ते पठन्ति, तावपि तौ + अपि पठतः।
(v) यथा उचितं यथोचित कार्यं करणीयम्।
(vi) एतत् पुस्तकं तु तवैवास्ति तव + एव + अस्ति
(vii) साधूपरि साधु + उपरि गच्छतः।
(viii) कविः + इन्द्रः कवीन्द्रः नवीनां कवितां श्रावयति।
(ix) कस्मिन्नपि अत्याचार: अति + आचारः तु न करणीयः।
(x) भानो + ए भानवे जलार्पणं करणीयम्।

व्यञ्जन-सन्धिः

1. उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

(क) चलत् + अनिशम् – चलदनिशम् एव उन्नतिं करोति।

(i) एतस्मादेव = _______ + _______ पाठात् त्वं पठ।
(ii) जगत् + ईशः = _______ सर्वत्र विद्यमानः।
(iii) यस्य शब्दस्य अन्ते स्वरः सः शब्दः अजन्तः = _______ + _______ कथ्यते।
(iv) शब्दरूपः सुप्+अन्तः = _______ कथ्यते, धातुरूपश्च तिङन्तः।

उत्तर – 

(i) एतस्मादेव = एतस्मात् + एव पाठात् त्वं पठ।
(ii) जगत् + ईशः = जगदीशः सर्वत्र विद्यमानः।
(iii) यस्य शब्दस्य अन्ते स्वरः सः शब्दः अजन्तः = अच् + अन्तः कथ्यते।
(iv) शब्दरूपः सुप्+अन्तः = सुबन्तः कथ्यते, धातुरूपश्च तिङन्तः।

(ख) अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

(i) सम्यक् + नेता = __________ एव राष्ट्रोन्नत्यै प्रयतते।
(ii) किन्नु = __________ + __________ खल्विदं लिखितम्।
(iii) सः प्रत्यक्+आत्मा = __________ भूत्वा परोपकारं करोति।
(iv) दिङ्नागः = __________ + __________ ‘कुन्दमाला’ इत्यस्य लेखकः।
(v) वर्षस्य षण्मासाः = __________ + __________’व्यतीताः।

उत्तर – 

(i) सम्यक् + नेता = सम्यग्नेता एव राष्ट्रोन्नत्यै प्रयतते।
(ii) किन्नु = किम् + नु खल्विदं लिखितम्।
(iii) सः प्रत्यक्+आत्मा = प्रत्यगात्मा भूत्वा परोपकारं करोति।
(iv) दिङ्नागः = दिक् + नागः ‘कुन्दमाला’ इत्यस्य लेखकः।
(v) वर्षस्य षण्मासाः = षड् + मासाः व्यतीताः।

(ग) सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।

(i) शरत् + चन्द्र = _________ मम मित्रस्य नाम।
(ii) मनुष्यः ज्ञानेन सफलं कुर्याज्जीवितम् = _________ + _________
(iii) मनस्+चञ्चलम् = _________ हि भवति।
(iv) हरिश्शेते = _________ + _________ वैकुण्ठे।

उत्तर – 

(i) शरत् + चन्द्र = शरच्चन्द्रः मम मित्रस्य नाम।
(ii) मनुष्यः ज्ञानेन सफलं कुर्याज्जीवितम् = कुर्यात् + जीवितम्
(iii) मनस्+चञ्चलम् = मनश्चञ्चलम् हि भवति।
(iv) हरिश्शेते = हरि: + शेते वैकुण्ठे।

(घ) धनुस् + टङ्कार-धनुष्टङ्कारः तु युद्धस्य संकेतः।

(i) प्रथमपंक्त्याः बालस् + षष्ठ = ________ पाठं पठेत।
(ii) रामायणं वाल्मीकिना लिखितम्, तट्टीका = ________ + ________ च केन लिखिता?
(iii) मह्यम् पक्षिणाम् उत् + डयनम् = ________ अतीव रोचते।
(iv) टीकां तु लेखकष्टीकते = ________

उत्तर – 

(i) प्रथमपंक्त्याः बालस् + षष्ठ = बालष्षष्ठः पाठं पठेत।
(ii) रामायणं वाल्मीकिना लिखितम्, तट्टीका = तत् + टीका च केन लिखिता?
(iii) मह्यम् पक्षिणाम् उत् + डयनम् = उड्डयनम् अतीव रोचते।
(iv) टीकां तु लेखकष्टीकते = लेखकस् + टीकते

(ङ) अतिथे: सद्-कार:-सत्कार: करणीयः।

(i) परिश्रमी छात्रः एव परीक्षायां सफलतां लभ + स्यते = _______
(ii) दिक्पाल: = _______ + _______ क: भवति?

उत्तर – 

(i) परिश्रमी छात्रः एव परीक्षायां सफलतां लभ + स्यते = लप्स्यते
(ii) दिक्पाल: = दिक् + पाल: क: भवति?

(च) अ. हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।

(i) अहम् + पुनः = ________ पाठं पठिष्यामि।
(ii) अपूर्व खलु = ________ + ________ आसीत् नाटके नायकस्य अभिनयम्।
(iii) त्वं माम् = ________ + ________ आकारयसि किम्?
(iv) श्रेष्ठम् + कर्म = ________ एव कर्तव्यम्।

उत्तर – 

(i) अहम् + पुनः = अहंपुनः पाठं पठिष्यामि।
(ii) अपूर्व खलु = अपूर्वम् + खलु आसीत् नाटके नायकस्य अभिनयम्।
(iii) त्वं माम् = त्वम् + माम् आकारयसि किम्?
(iv) श्रेष्ठम् + कर्म = श्रेष्ठकर्म एव कर्तव्यम्।

(छ) आ. अति सम् + चयः = सञ्चयः न कर्तव्यः।

(i) शीतकाले शैत्यं कम्पनम् + च = ________ अप्यनुभूयते।
(ii) शीतकाले रात्रौ सञ्चरणम् = ________ + ________ दुष्करम्।
(iii) भुजनगरम् + तु = ________ गुजरातराज्ये अस्ति।
(iv) त्वं किमर्थं कुम् + ठित: = ________ असि?

उत्तर – 

(i) शीतकाले शैत्यं कम्पनम् + च = कम्पनञ्च अप्यनुभूयते।
(ii) शीतकाले रात्रौ सञ्चरणम् = सत् + चरणम् दुष्करम्।
(iii) भुजनगरम् + तु = भुजनगरमस्तु गुजरातराज्ये अस्ति।
(iv) त्वं किमर्थं कुम् + ठित: = कुण्ठितःअसि?

विसर्ग-सन्धिः

1. उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

(क) हे मित्र! नमः + ते = नमस्ते।

(i) शत्रोः अपि शिरः + छेदः = शिरश्छेदः न करणीयः।
(ii) कठिना परिस्थितिः दारुणः + च = _______ कालः।
(iii) तुरका + तुरझौः = ________ सह धावन्ति।
(iv) धनुष्टङ्कारः = ________ + ________ श्रूयते।
(v) सः कठिन तपस्तेपे = ________ + ________

उत्तर –

(ii) कठिना परिस्थितिः दारुणः + च = दारुणश्च कालः।
(iii) तुरका + तुरझौः = तुरश्तुरङ्गैः सह धावन्ति।
(iv) धनुष्टङ्कारः = धनु: + टङ्कारः श्रूयते।
(v) सः कठिन तपस्तेपे = तपः + तेपे

(ख) रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।

(i) निर्धनः + जन:- निर्धनो जनः धनाभावे सदा दुःखितः भवति।
(ii) चौरः + अयम् = _______ मम स्यूतं चोरितवान्।
(iii) एकस्मिन् वने व्याघ्रः + नष्ट = _______ अभवत्।
(iv) पण्डितो जनः = _______ + _______ विद्वान् भवति।
(v) सः पठति ततोऽसौ = _______ + _______ लिखति।
(vi) तस्य मनोरथ = _______ + _______ सिध्यति।

उत्तर – 

(ii) चौरः + अयम् = चोरोऽयम् मम स्यूतं चोरितवान्।
(iii) एकस्मिन् वने व्याघ्रः + नष्ट = व्याघ्रोनष्टः अभवत्।
(iv) पण्डितो जनः = पण्डितः + जनः विद्वान् भवति।
(v) सः पठति ततोऽसौ = ततः + असौ लिखति।
(vi) तस्य मनोरथ = मनः + रथः सिध्यति।

(ग) वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।

(i) वसन्ते प्रकृतिः + एव = प्रकृतिरेव मनोहारिणी।
(ii) कन्या पितुः + गृहत् = _________ त्यक्त्वा पतिगृहं गच्छति।
(iii) नाविक: = _________ + _________ नौकां चालयति।
(iv) नाटककार: कविरपि = _________ + _________ च काव्यं कुरुतः।
(v) अहं पदातिरेव = _________ + _________ विद्यालयम् आगच्छामि।

उत्तर – 

(ii) कन्या पितुः + गृहत् = पितुर्गृहम् त्यक्त्वा पतिगृहं गच्छति।
(iii) नाविक: = नौ + इक: नौकां चालयति।
(iv) नाटककार: कविरपि = कविः + अपि च काव्यं कुरुतः।
(v) अहं पदातिरेव = पदातिः + एव विद्यालयम् आगच्छामि।

(घ) ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नेषि।

(i) आकाशे = ________ + ________ कपोता उत्पतन्ति।
(ii) अर्जुनः + उवाच = ________ अहं युद्धं न करिष्यामि।
(iii) विद्यालयं बालका आगच्छन्ति = ________ + ________ पठन्ति च।
(iv) बसयानेन स गच्छति = ________ + ________ विद्यालयम्।
(v) एषः + आगच्छति = ________ कार्यं करोति पठति च।

उत्तर – 

(i) आकाशे = आ + काशे  कपोता उत्पतन्ति।
(ii) अर्जुनः + उवाच = अर्जुनोऽवाच अहं युद्धं न करिष्यामि।
(iii) विद्यालयं बालका आगच्छन्ति = आ + गच्छन्ति पठन्ति च।
(iv) बसयानेन स गच्छति = सः + गच्छति विद्यालयम्।
(v) एषः + आगच्छति = एषागच्छति कार्यं करोति पठति च।

अनुनासिकसन्धिः
अभ्यासः

1. अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

(i) हे ईश्वर! सन्मतिं यच्छ।
(ii) हे छात्रा:! सत् + मार्गे चलत।
(iii) प्रलयकाले सर्वत्र अम्मयं भवति।
(iv) जगन्नाथः सर्वान् रक्षति।
(v) तन्मात्रम् एव खाद।
(vi) कक्षायां षट् + नवतिः छात्रा:सन्ति।
(vii) सा जगत् + माता इति रूपेण प्रसिद्धा अस्ति।
(viii) मम सन्मुखे तिष्ठ।
(ix) दिक् + नागः सर्वान् रक्षति।

उत्तर – 

(i) सत् + मति
(ii) सन्मार्गे
(iii) अत् + मयं
(iv) जगत् + नाथ:
(v) तत् + मात्रम्
(vi) षण्नवतिः
(vii) जगन्माता
(vii) सत् + मुखेः
(ix) दिङ्नागः

तुक् आगम-सन्धिः

2. अधोलिखितानि वाक्यानि पठत-

(i) ग्रीष्मे जनाः वृक्षच्छायां सेवन्ते।
(ii) हे छात्रा:! एकम् अनुच्छेदं लिखत।
(ii) पुरा भारते एकच्छत्र राज्यम् आसीत्।
(iv) आकाशः मेघैः आच्छन्नः अस्ति।
(v) सम्बन्ध-विच्छेद: न करणीयः।

उत्तर – 

(i) वृक्षः + छायां
(ii) अनु + छेदं
(ii) एक + छत्रं
(iv) आ + छन्न:
(v) वि + छेद:

3. अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

(i) शोधच्छात्राः – ___________
(ii) विच्छेद: – ___________
(iii) अनु + छेदः – ___________
(iv) परि + छेदः – ___________
(v) लक्ष्मीच्छाया – ___________
(vi) वृक्ष + छाया – ___________
(vii) तवः + छवि: – ___________
(viii) वृक्षच्छेदनम् – ___________
(ix) छुरिका + छिन्नः – ___________
(x) शब्दच्छेदः – ___________

उत्तर – 

(i) शोधच्छात्राः – शोध + छात्रा:
(ii) विच्छेद: – वि + छेदः
(iii) अनु + छेदः – अनुच्छेदः
(iv) परि + छेदः – परिच्छेदः
(v) लक्ष्मीच्छाया – लक्ष्मी + छाया
(vi) वृक्ष + छाया – वृक्षच्छाया
(vii) तवः + छवि: – तवच्छवि:
(viii) वृक्षच्छेदनम् – वृक्ष + छेदनम्
(ix) छुरिका + छिन्नः – छुरिकाच्छिन्नः
(x) शब्दच्छेदः – शब्द + छेदः

Go Back To Chapters

Admin: