BPSC School Teacher Exam (Class 9 - 10) Sanskrit – 08 Dec 2023 (Official Answer Key)

BPSC School Teacher Exam (Class 9 – 10) Sanskrit – 08 Dec 2023 (Official Answer Key)

111. ऋग्वेदे कति मण्डलानि सन्ति?
(A) 5
(B) 7
(C) 10
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

112. प्रसिद्धतमम् ‘अग्निसूक्तम्’ कस्मिन् वेदे पठितमस्ति ?
(A) यजुर्वेदे
(B) अथर्ववेदे
(C) ऋग्वेदे
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

113. अथर्ववेदस्य मुख्यः प्रतिपाद्यो विषयोऽस्ति
(A) विज्ञानम्
(B) कर्मविज्ञानम
(C) आयुर्वेदविज्ञानम्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

114. वेदाङ्गानां कति संख्या ?
(A) 5
(B) 7
(C) 6
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

115. ‘वाक्यपदीयम्’ कस्य रचना अस्ति ?
(A) पाणिनिः
(B) कात्यायनः
(C) भर्तृहरिः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

116. अथर्ववेदस्य ब्राह्मणग्रन्थोऽस्ति
(A) गोपथब्राह्मणम्
(B) शतपथब्राह्मणम्
(C) षड्विंशब्राह्मणम्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (A)

117. ‘ईशावास्योपनिषदः’ सम्बन्धः केन वेदेन सह अस्ति?
(A) ऋग्वेदः
(B) अथर्ववेदः
(C) शुक्लयजुर्वेदः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

118. प्रसिद्धः यमनचिकेतासम्वादः कस्मिन् उपनिषदि पठितोऽस्ति?
(A) ईशावास्योपनिषद्
(B) प्रश्नोपनिषद
(C) कठोपनिषद्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

119. शुक्लयजुर्वेदे कति अध्यायाः सन्ति?
(A) 30
(B) 19
(C) 40
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

120. “रम्या रामायणी कथा” एतत् कस्य कवेः वचनमस्ति ?
(A) कालिदासस्य
(B) भर्तृहरेः
(C) त्रिविक्रमभट्टस्य
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

121. ‘स्वप्नवासवदत्तम्’ नाम नाटकं कस्य महाकवेः रचना अस्ति?
(A) भर्तृहरेः
(B) बाणस्य
(C) महाकविभासस्य
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

122. ‘मेघदूतम्’ अस्ति
(A) महाकाव्यम्
(B) गीतिकाव्यम्
(C) नीतिकाव्यम्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

123. रघुवंशमहाकाव्ये ‘वंशवर्णनविषयः’ प्रतिपादि- तोऽस्ति
(A) चन्द्रकुलोद्भवानां नृपाणाम्
(B) रघुकुलोद्भवानां नृपाणाम्
(C) महाकाव्यानाम्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

124. कालिदासविरचितानि नाटकानि सन्ति
(A) त्रीणि
(B) चत्वारि
(C) पञ्च
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (A)

125. ‘शुकनासोपदेशः’ कस्य रचना अस्ति?
(A) महाकविबाणभट्टस्य
(B) कालिदासस्य
(C) भवभूतेः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (A)

निर्देशः —अधोलिखितं गद्यांशं पठित्वा ( 126-130) कोष्ठाङ्कितानां अधोलिखितानां प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।

अस्माकं वैदिकसंस्कृतिः यज्ञिया अस्ति। यज्ञशब्दस्य महर्षिपाणिनिना देवपूजासंगतिकरणदानम् इति एते त्रयोऽर्थाः प्रतिपादिताः। कल्पसूत्रेषु गृहस्थेभ्यः प्रतिदिनं पञ्चमहायज्ञान् कर्त्तुमादिष्टमस्ति। ते च महायज्ञाः सन्ति। ब्रह्मयज्ञः- देवयज्ञः-पितृयज्ञः-बलिवैश्वदेवयज्ञः – अतिथियज्ञः एते सन्ति। देवयज्ञम् एव अग्निहोत्रमुच्यते। “देवो दानाद् वा” इति यास्केन पठितम् अस्ति । बलिवैश्वदेवयज्ञे प्राणिभ्यो अन्नं प्रदीयते। अतिथियज्ञे गृहे समागतानां विदुषाम् अथवा सर्वेषां सम्माननं कर्तव्यं भवति ।

126. अस्माकं संस्कृतिः कीदृशी अस्ति?
(A) परकीया
(B) स्वकीया
(C) यज्ञिया
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

127. ‘यज्ञ’ शब्दस्य पाणिनिना क अर्थाः प्रतिपादिताः ?
(A) चत्वारः
(B) पञ्च
(C) त्रयः
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

128. महायज्ञाः कतिविधाः भवन्ति?
(A) चत्वारः
(B) पञ्च
(C) षट्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (B)

129. बलिवैश्वदेवयज्ञे किं किं प्रदीयते ?
(A) स्वाहाकारः
(B) देवपूजनम्
(C) प्राणिभ्यो अन्नम्
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

130. यास्केन देवपदस्य परिभाषा स्वीकृता
(A) यज्ञकरणम्
(B) स्वाहाकारोच्चारणम्
(C) देवो दानाद् वा
(D) एकाधिकविकल्पा उपयुक्ताः
(E) न कोऽपि उपयुक्तः

Show Answer/Hide

Answer – (C)

Leave a Reply

Your email address will not be published.

error: Content is protected !!